Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 3. Коллекция о стране Косала >> 2. Ayyikāsuttaṃ
<< Назад 3. Коллекция о стране Косала Далее >>
Отображение колонок


2. Ayyikāsuttaṃ Палийский оригинал

пали Комментарии
133.Sāvatthinidānaṃ.
Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ bhagavā etadavoca – "handa, kuto nu tvaṃ, mahārāja, āgacchasi divādivassā"ti?
"Ayyikā me, bhante, kālaṅkatā jiṇṇā vuḍḍhā mahallikā addhagatā vayoanuppattā vīsavassasatikā jātiyā.
Ayyikā kho pana me, bhante, piyā hoti manāpā.
Hatthiratanena cepāhaṃ, bhante, labheyyaṃ 'mā me ayyikā kālamakāsī'ti, hatthiratanampāhaṃ dadeyyaṃ – 'mā me ayyikā kālamakāsī'ti.
Assaratanena cepāhaṃ, bhante, labheyyaṃ 'mā me ayyikā kālamakāsī'ti, assaratanampāhaṃ dadeyyaṃ – 'mā me ayyikā kālamakāsī'ti.
Gāmavarena cepāhaṃ bhante, labheyyaṃ 'mā me ayyikā kālamakāsī'ti, gāmavarampāhaṃ dadeyyaṃ – 'mā me ayyikā kālamakāsī'ti.
Janapadapadesena [janapadena (sī. syā. pī.)] cepāhaṃ, bhante, labheyyaṃ 'mā me ayyikā kālamakāsī'ti, janapadapadesampāhaṃ dadeyyaṃ – 'mā me ayyikā kālamakāsī'ti.
'Sabbe sattā, mahārāja, maraṇadhammā maraṇapariyosānā maraṇaṃ anatītā'ti.
'Acchariyaṃ, bhante, abbhutaṃ, bhante!
Yāvasubhāsitamidaṃ, bhante, bhagavatā – sabbe sattā maraṇadhammā maraṇapariyosānā maraṇaṃ anatītā"'ti.
"Evametaṃ, mahārāja, evametaṃ, mahārāja!
Sabbe sattā maraṇadhammā maraṇapariyosānā maraṇaṃ anatītā.
Seyyathāpi, mahārāja, yāni kānici kumbhakārabhājanāni āmakāni ceva pakkāni ca sabbāni tāni bhedanadhammāni bhedanapariyosānāni bhedanaṃ anatītāni; evameva kho, mahārāja, sabbe sattā maraṇadhammā maraṇapariyosānā maraṇaṃ anatītā"ti.
Idamavoca - pe -
"Sabbe sattā marissanti, maraṇantañhi jīvitaṃ;
Yathākammaṃ gamissanti, puññapāpaphalūpagā;
Nirayaṃ pāpakammantā, puññakammā ca suggatiṃ.
"Tasmā kareyya kalyāṇaṃ, nicayaṃ samparāyikaṃ;
Puññāni paralokasmiṃ, patiṭṭhā honti pāṇina"nti.
<< Назад 3. Коллекция о стране Косала Далее >>