| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
СН 3.24 Палийский оригинал
| пали | Комментарии |
| 135.Sāvatthinidānaṃ. | |
| Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – "kattha nu kho, bhante, dānaṃ dātabba"nti? | |
| "Yattha kho, mahārāja, cittaṃ pasīdatī"ti. | |
| "Kattha pana, bhante, dinnaṃ mahapphala"nti? | |
| "Aññaṃ kho etaṃ, mahārāja, kattha dānaṃ dātabbaṃ, aññaṃ panetaṃ kattha dinnaṃ mahapphalanti? | |
| Sīlavato kho, mahārāja, dinnaṃ mahapphalaṃ, no tathā dussīle. | |
| Tena hi, mahārāja, taññevettha paṭipucchissāmi. | |
| Yathā, te khameyya, tathā naṃ byākareyyāsi. | |
| Taṃ kiṃ maññasi, mahārāja, idha tyassa yuddhaṃ paccupaṭṭhitaṃ saṅgāmo samupabyūḷho [samūpabbūḷho (sī.), samupabbuḷho (pī.)]. | |
| Atha āgaccheyya khattiyakumāro asikkhito akatahattho akatayoggo akatūpāsano bhīru chambhī utrāsī palāyī. | |
| Bhareyyāsi taṃ purisaṃ, attho ca te tādisena purisenā"ti? | |
| "Nāhaṃ, bhante, bhareyyaṃ taṃ purisaṃ, na ca me attho tādisena purisenā"ti. | |
| "Atha āgaccheyya brāhmaṇakumāro asikkhito - pe - atha āgaccheyya vessakumāro asikkhito - pe - atha āgaccheyya suddakumāro asikkhito - pe - na ca me attho tādisena purisenā"ti. | |
| "Taṃ kiṃ maññasi, mahārāja, idha tyassa yuddhaṃ paccupaṭṭhitaṃ saṅgāmo samupabyūḷho. |
его ответом заканчивается предыдущее предложение - это можно установить по тексту выше, где такой же ответ приводится полностью Все комментарии (2) |
| Atha āgaccheyya khattiyakumāro susikkhito katahattho katayoggo katūpāsano abhīru acchambhī anutrāsī apalāyī. | |
| Bhareyyāsi taṃ purisaṃ, attho ca te tādisena purisenā"ti? | |
| "Bhareyyāhaṃ, bhante, taṃ purisaṃ, attho ca me tādisena purisenā"ti. | |
| "Atha āgaccheyya brāhmaṇakumāro - pe - atha āgaccheyya vessakumāro - pe - atha āgaccheyya suddakumāro susikkhito katahattho katayoggo katūpāsano abhīru acchambhī anutrāsī apalāyī. | |
| Bhareyyāsi taṃ purisaṃ, attho ca te tādisena purisenā"ti? | |
| "Bhareyyāhaṃ, bhante, taṃ purisaṃ, attho ca me tādisena purisenā"ti. | |
| "Evameva kho, mahārāja, yasmā kasmā cepi [yasmā cepi (sī. syā. kaṃ. ka.)] kulā agārasmā anagāriyaṃ pabbajito hoti, so ca hoti pañcaṅgavippahīno pañcaṅgasamannāgato, tasmiṃ dinnaṃ mahapphalaṃ hoti. | |
| Katamāni pañcaṅgāni pahīnāni honti? | |
| Kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṃ pahīnaṃ hoti, uddhaccakukkuccaṃ pahīnaṃ hoti, vicikicchā pahīnā hoti. | |
| Imāni pañcaṅgāni pahīnāni honti. | |
| Katamehi pañcahaṅgehi samannāgato hoti? | |
| Asekkhena sīlakkhandhena samannāgato hoti, asekkhena samādhikkhandhena samannāgato hoti, asekkhena paññākkhandhena samannāgato hoti, asekkhena vimuttikkhandhena samannāgato hoti, asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti. | |
| Imehi pañcahaṅgehi samannāgato hoti. | |
| Iti pañcaṅgavippahīne pañcaṅgasamannāgate dinnaṃ mahapphala"nti. | |
| Idamavoca bhagavā - pe - satthā – | |
| "Issattaṃ [issatthaṃ (sī. syā. kaṃ.)] balavīriyañca [balaviriyañca (sī. syā. kaṃ. pī.)], yasmiṃ vijjetha māṇave; | |
| Taṃ yuddhattho bhare rājā, nāsūraṃ jātipaccayā. | |
| "Tatheva khantisoraccaṃ, dhammā yasmiṃ patiṭṭhitā; | |
| Ariyavuttiṃ medhāviṃ, hīnajaccampi pūjaye. | |
| "Kāraye assame ramme, vāsayettha bahussute; | |
| Papañca vivane kayirā, dugge saṅkamanāni ca. | |
| "Annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca; | |
| Dadeyya ujubhūtesu, vippasannena cetasā. | |
| "Yathā hi megho thanayaṃ, vijjumālī satakkaku; | |
| Thalaṃ ninnañca pūreti, abhivassaṃ vasundharaṃ. | |
| "Tatheva saddho sutavā, abhisaṅkhacca bhojanaṃ; | |
| Vanibbake tappayati, annapānena paṇḍito. | |
| "Āmodamāno pakireti, detha dethāti bhāsati; | |
| Taṃ hissa gajjitaṃ hoti, devasseva pavassato; | |
| Sā puññadhārā vipulā, dātāraṃ abhivassatī"ti. |