Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 15 >> Attasamanupassanāvaṇṇanā
<< Назад Комментарий к ДН 15 Далее >>
Отображение колонок




Attasamanupassanāvaṇṇanā Палийский оригинал

пали khantibalo - русский Комментарии
121.Evaṃ ye na paññapenti, te dassetvā idāni ye te paññapenti, te yasmā diṭṭhivasena samanupassitvā paññapenti, sā ca nesaṃ samanupassanā vīsativatthukāya sakkāyadiṭṭhiyā appahīnattā hoti, tasmā taṃ vīsativatthukaṃ sakkāyadiṭṭhiṃ dassetuṃ puna kittāvatā ca ānandātiādimāha.
Tattha vedanaṃ vā hīti iminā vedanākkhandhavatthukā sakkāyadiṭṭhi kathitā.
Appaṭisaṃvedano me attāti iminā rūpakkhandhavatthukā.
Attā me vediyati, vedanādhammo hi me attāti iminā saññāsaṅkhāraviññāṇakkhandhavatthukā.
Idañhi khandhattayaṃ vedanāsampayuttattā vediyati.
Etassa ca vedanādhammo avippayuttasabhāvo.
122.Idāni tattha dosaṃ dassento – "tatrānandā"tiādimāha.
Tattha tatrāti tesu tīsu diṭṭhigatikesu.
Yasmiṃ, ānanda, samayetiādi yo yo yaṃ yaṃ vedanaṃ attāti samanupassati, tassa tassa attano kadāci bhāvaṃ, kadāci abhāvanti evamādidosadassanatthaṃ vuttaṃ.
123.Aniccādīsu hutvā abhāvato aniccā. В непостоянном и прочих - оно непостоянно, потому что просуществовав (какое-то время) не существует. По смыслу тогда "преходящий"
Все комментарии (1)
Tehi tehi kāraṇehi saṅgamma samāgamma katāti saṅkhatā.
Taṃ taṃ paccayaṃ paṭicca sammā kāraṇeneva uppannāti paṭiccasamuppannā.
Khayotiādi sabbaṃ bhaṅgassa vevacanaṃ.
Yañhi bhijjati, taṃ khiyatipi vayatipi virajjhatipi nirujjhatipi, tasmā khayadhammātiādi vuttaṃ.
Byagā meti viagāti byagā, vigato niruddho me attāti attho.
Kiṃ pana ekasseva tīsupi kālesu – "eso me attā"ti hotīti, kiṃ pana na bhavissati?
Diṭṭhigatikassa hi thusarāsimhi nikkhittakhāṇukasseva niccalatā nāma natthi, vanamakkaṭo viya aññaṃ gaṇhāti, aññaṃ muñcati.
Aniccasukhadukkhavokiṇṇanti visesena taṃ taṃ vedanaṃ attāti samanupassanto aniccañceva sukhañca dukkhañca attānaṃ samanupassati avisesena vedanaṃ attāti samanupassanto vokiṇṇaṃ uppādavayadhammaṃ attānaṃ samanupassati.
Vedanā hi tividhā ceva uppādavayadhammā ca, tañcesa attāti samanupassati.
Iccassa anicco ceva attā āpajjati, ekakkhaṇe ca bahūnaṃ vedanānaṃ uppādo.
Taṃ kho panesa aniccaṃ attānaṃ anujānāti, na ekakkhaṇe bahūnaṃ vedanānaṃ uppatti atthi.
Imamatthaṃ sandhāya – "tasmātihānanda, etenapetaṃ nakkhamati 'vedanā me attā'ti samanupassitu"nti vuttaṃ.
124.Yattha panāvusoti yattha suddharūpakkhandhe sabbaso vedayitaṃ natthi.
Api nu kho tatthāti api nu kho tasmiṃ vedanāvirahite tālavaṇṭe vā vātapāne vā asmīti evaṃ ahaṃkāro uppajjeyyāti attho.
Tasmātihānandāti yasmā suddharūpakkhandho uṭṭhāya ahamasmīti na vadati, tasmā etenapi etaṃ nakkhamatīti attho.
Api nu kho tattha ayamahamasmīti siyāti api nu kho tesu vedanādhammesu tīsu khandhesu ekadhammopi ayaṃ nāma ahamasmīti evaṃ vattabbo siyā.
Atha vā vedanānirodhā saheva vedanāya niruddhesu tesu tīsu khandhesu api nu kho ayamahamasmīti vā ahamasmīti vā uppajjeyyāti attho.
Athāyasmā ānando sasavisāṇassa tikhiṇabhāvaṃ viya taṃ asampaṭicchanto no hetaṃ bhanteti āha.
Ettāvatā kiṃ kathitaṃ hoti?
Vaṭṭakathā kathitā hoti.
Bhagavā hi vaṭṭakathaṃ kathento katthaci avijjāsīsena kathesi, katthaci taṇhāsīsena, katthaci diṭṭhisīsena.
Tattha "purimā, bhikkhave, koṭi nappaññāyati avijjāya, 'ito pubbe avijjā nāhosi, atha pacchā samabhavī'ti.
Evañcidaṃ, bhikkhave, vuccati.
Atha ca pana paññāyati idappaccayā avijjā"ti (a. ni. 10.61) evaṃ avijjāsīsena kathitā.
"Purimā, bhikkhave, koṭi nappaññāyati bhavataṇhāya, 'ito pubbe bhavataṇhā nāhosi, atha pacchā samabhavī'ti.
Evañcidaṃ, bhikkhave, vuccati.
Atha ca pana paññāyati idappaccayā bhavataṇhā"ti (a. ni. 10.62) evaṃ taṇhāsīsena kathitā.
"Purimā, bhikkhave, koṭi nappaññāyati bhavadiṭṭhiyā, 'ito pubbe bhavadiṭṭhi nāhosi, atha pacchā samabhavī'ti, evañcidaṃ, bhikkhave, vuccati.
Atha ca pana paññāyati idappaccayā bhavadiṭṭhī"ti evaṃ diṭṭhisīsena kathitā.
Idhāpi diṭṭhisīseneva kathitā.
Diṭṭhigatiko hi sukhādivedanaṃ attāti gahetvā ahaṅkāramamaṅkāraparāmāsavasena sabbabhavayonigati – viññāṇaṭṭhitisattāvāsesu tato tato cavitvā tattha tattha upapajjanto mahāsamudde vātukkhittanāvā viya satataṃ samitaṃ paribbhamati, vaṭṭato sīsaṃ ukkhipituṃyeva na sakkoti.
126.Iti bhagavā paccayākāramūḷhassa diṭṭhigatikassa ettakena kathāmaggena vaṭṭaṃ kathetvā idāni vivaṭṭaṃ kathento yato kho pana, ānanda, bhikkhūtiādimāha.
Tañca pana vivaṭṭakathaṃ bhagavā desanāsu kusalattā vissaṭṭhakammaṭṭhānaṃ navakammādivasena vikkhittapuggalaṃ anāmasitvā kārakassa satipaṭṭhānavihārino puggalassa vasena ārabhanto neva vedanaṃ attānaṃ samanupassatītiādimāha.
Evarūpo hi bhikkhu – "yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre vā santike vā, sabbaṃ rūpaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ.
Dukkhato vavatthapeti, ekaṃ sammasanaṃ.
Anattato vavatthapeti, ekaṃ sammasana"ntiādinā nayena vuttassa sammasanañāṇassa vasena sabbadhammesu pavattattā neva vedanaṃ attāti samanupassati, na aññaṃ, so evaṃ asamanupassanto na kiñci loke upādiyatīti khandhalokādibhede loke rūpādīsu dhammesu kiñci ekadhammampi attāti vā attaniyanti vā na upādiyati.
Anupādiyaṃna paritassatīti anupādiyanto taṇhādiṭṭhimānaparitassanāyāpi na paritassati.
Aparitassanti aparitassamāno.
Paccattaṃyeva parinibbāyatīti attanāva kilesaparinibbānena parinibbāyati.
Evaṃ parinibbutassa panassa paccavekkhaṇāpavattidassanatthaṃ khīṇā jātītiādi vuttaṃ.
Iti sā diṭṭhīti yā tathāvimuttassa arahato diṭṭhi, sā evaṃ diṭṭhi.
"Itissa diṭṭhī"tipi pāṭho.
Yo tathāvimutto arahā, evamassa diṭṭhīti attho.
Tadakallanti taṃ na yuttaṃ.
Kasmā?
Evañhi sati – "arahā na kiñci jānātī"ti vuttaṃ bhaveyya, evaṃ ñatvā vimuttañca arahantaṃ "na kiñci jānātī"ti vattuṃ na yuttaṃ.
Teneva catunnampi nayānaṃ avasāne – "taṃ kissa hetū"tiādimāha.
Tattha yāvatā ānanda adhivacananti yattako adhivacanasaṅkhāto vohāro atthi.
Yāvatā adhivacanapathoti yattako adhivacanassa patho, khandhā āyatanāni dhātuyo vā atthi.
Esa nayo sabbattha.
Paññāvacaranti paññāya avacaritabbaṃ khandhapañcakaṃ.
Tadabhiññāti taṃ abhijānitvā.
Ettakena bhagavatā kiṃ dassitaṃ?
Tantākulapadasseva anusandhi dassito.
<< Назад Комментарий к ДН 15 Далее >>