Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 15 >> Naattapaññattivaṇṇanā
<< Назад Комментарий к ДН 15 Далее >>
Отображение колонок



Naattapaññattivaṇṇanā Палийский оригинал

пали Комментарии
119.Evaṃ ye attānaṃ paññapenti, te dassetvā idāni ye na paññapenti, te dassetuṃ – "kittāvatā ca ānandā"tiādimāha.
Ke pana na paññapenti?
Sabbe tāva ariyapuggalā na paññapenti.
Ye ca bahussutā tipiṭakadharā dvipiṭakadharā ekapiṭakadharā, antamaso ekanikāyampi sādhukaṃ vinicchinitvā uggahitadhammakathikopi āraddhavipassakopi puggalo, te na paññapentiyeva.
Etesañhi paṭibhāgakasiṇe paṭibhāgakasiṇamicceva ñāṇaṃ hoti.
Arūpakkhandhesu ca arūpakkhandhā icceva.
<< Назад Комментарий к ДН 15 Далее >>