Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 15 >> Attapaññattivaṇṇanā
<< Назад Комментарий к ДН 15 Далее >>
Отображение колонок



Attapaññattivaṇṇanā Палийский оригинал

пали Комментарии
117.Iti bhagavā – "gambhīro cāyaṃ, ānanda, paṭiccasamuppādo, gambhīrāvabhāso cā"ti padassa anusandhiṃ dassetvā idāni "tantākulakajātā"ti padassa anusandhiṃ dassento "kittāvatā cā"tiādikaṃ desanaṃ ārabhi.
Tattha rūpiṃ vā hi, ānanda, parittaṃ attānantiādīsu yo avaḍḍhitaṃ kasiṇanimittaṃ attāti gaṇhāti, so rūpiṃ parittaṃ paññapeti.
Yo pana nānākasiṇalābhī hoti, so taṃ kadāci nīlo, kadāci pītakoti paññapeti.
Yo vaḍḍhitaṃ kasiṇanimittaṃ attāti gaṇhāti, so rūpiṃ anantaṃ paññapeti.
Yo vā pana avaḍḍhitaṃ kasiṇanimittaṃ ugghāṭetvā nimittaphuṭṭhokāsaṃ vā tattha pavatte cattāro khandhe vā tesu viññāṇamattameva vā attāti gaṇhāti, so arūpiṃ parittaṃ paññapeti. У ББ ошибка. Этот считает себя нематериальным и ограниченным.
Все комментарии (1)
Yo vaḍḍhitaṃ nimittaṃ ugghāṭetvā nimittaphuṭṭhokāsaṃ vā tattha pavatte cattāro khandhe vā tesu viññāṇamattameva vā attāti gaṇhāti, so arūpiṃ anantaṃ paññapeti. А этот нематериальным и ограниченным.
Все комментарии (1)
118.Tatrānandāti ettha tatrāti tesu catūsu diṭṭhigatikesu.
Etarahi vāti idāneva, na ito paraṃ.
Ucchedavasenetaṃ vuttaṃ.
Tatthabhāviṃ vāti tattha vā paraloke bhāviṃ.
Sassatavasenetaṃ vuttaṃ.
Atathaṃ vā pana santanti atathasabhāvaṃ samānaṃ.
Tathattāyāti tathabhāvāya.
Upakappessāmīti sampādessāmi.
Iminā vivādaṃ dasseti.
Ucchedavādī hi "sassatavādino attānaṃ atathaṃ anucchedasabhāvampi samānaṃ tathatthāya ucchedasabhāvāya upakappessāmi, sassatavādañca jānāpetvā ucchedavādameva naṃ gāhessāmī"ti cinteti.
Sassatavādīpi "ucchedavādino attānaṃ atathaṃ asassatasabhāvampi samānaṃ tathatthāya sassatabhāvāya upakappessāmi, ucchedavādañca jānāpetvā sassatavādameva naṃ gāhessāmī"ti cinteti.
Evaṃsantaṃ khoti evaṃ samānaṃ rūpiṃ parittaṃ attānaṃ paññapentanti attho.
Rūpinti rūpakasiṇalābhiṃ.
Parittattānudiṭṭhi anusetīti paritto attāti ayaṃ diṭṭhi anuseti, sā pana na valli viya ca latā viya ca anuseti.
Appahīnaṭṭhena anusetīti veditabbo.
Iccālaṃ vacanāyāti taṃ puggalaṃ evarūpā diṭṭhi anusetīti vattuṃ yuttaṃ.
Esa nayo sabbattha.
Arūpinti ettha pana arūpakasiṇalābhiṃ, arūpakkhandhagocaraṃ vāti evamattho daṭṭhabbo.
Ettāvatā lābhino cattāro, tesaṃ antevāsikā cattāro, takkikā cattāro, tesaṃ antevāsikā cattāroti attato soḷasa diṭṭhigatikā dassitā honti.
<< Назад Комментарий к ДН 15 Далее >>