Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 15 >> Paṭiccasamuppādavaṇṇanā
<< Назад Комментарий к ДН 15 Далее >>
Отображение колонок



Paṭiccasamuppādavaṇṇanā Палийский оригинал

пали Комментарии
96.Idāni yasmā idaṃ suttaṃ – "gambhīro cāyaṃ, ānanda, paṭiccasamuppādo"ti ca "tantākulakajātā"ti ca dvīhiyeva padehi ābaddhaṃ, tasmā – "gambhīro cāyaṃ, ānanda, paṭiccasamuppādo"ti iminā tāva anusandhinā paccayākārassa gambhīrabhāvadassanatthaṃ desanaṃ ārabhanto atthi idappaccayā jarāmaraṇantiādimāha.
Tatrāyamattho – imassa jarāmaraṇassa paccayo idappaccayo, tasmā idappaccayā atthi jarāmaraṇaṃ, atthi nu kho jarāmaraṇassa paccayo, yamhā paccayā jarāmaraṇaṃ bhaveyyāti evaṃ puṭṭhena satā, ānanda, paṇḍitena puggalena yathā – "taṃ jīvaṃ taṃ sarīra"nti vutte ṭhapanīyattā pañhassa tuṇhī bhavitabbaṃ hoti, "abyākatametaṃ tathāgatenā"ti vā vattabbaṃ hoti, evaṃ appaṭipajjitvā, yathā – "cakkhu sassataṃ asassata"nti vutte asassatanti ekaṃseneva vattabbaṃ hoti, evaṃ ekaṃseneva atthītissa vacanīyaṃ.
Puna kiṃ paccayā jarāmaraṇaṃ, ko nāma so paccayo, yato jarāmaraṇaṃ hotīti vutte jātipaccayā jarāmaraṇanti iccassa vacanīyaṃ, evaṃ vattabbaṃ bhaveyyāti attho.
Esa nayo sabbapadesu.
Nāmarūpapaccayā phassoti idaṃ pana yasmā saḷāyatanapaccayāti vutte cakkhusamphassādīnaṃ channaṃ vipākasamphassānaṃyeva gahaṇaṃ hoti, idha ca "saḷāyatanapaccayā"ti iminā padena gahitampi agahitampi paccayuppannavisesaṃ phassassa ca saḷāyatanato atirittaṃ aññampi visesapaccayaṃ dassetukāmo, tasmā vuttanti veditabbaṃ.
Iminā pana vārena bhagavatā kiṃ kathitanti?
Paccayānaṃ nidānaṃ kathitaṃ.
Idañhi suttaṃ paccaye nijjaṭe niggumbe katvā kathitattā mahānidānanti vuccati.
98.Idāni tesaṃ tesaṃ paccayānaṃ tathaṃ avitathaṃ anaññathaṃ paccayabhāvaṃ dassetuṃ jātipaccayā jarāmaraṇanti iti kho panetaṃ vuttantiādimāha.
Tattha pariyāyenāti kāraṇena.
Sabbenasabbaṃ sabbathāsabbanti nipātadvayametaṃ.
Tassattho – "sabbākārena sabbā sabbena sabhāvena sabbā jāti nāma yadi na bhaveyyā"ti.
Bhavādīsupi imināva nayena attho veditabbo.
Kassacīti aniyamavacanametaṃ, devādīsu yassa kassaci.
Kimhicīti idampi aniyamavacanameva, kāmabhavādīsu navasu bhavesu yattha katthaci.
Seyyathidanti aniyamitanikkhittaatthavibhajanatthe nipāto, tassattho – "yaṃ vuttaṃ 'kassaci kimhicī'ti, tassa te atthaṃ vibhajissāmī"ti.
Atha naṃ vibhajanto – "devānaṃ vā devattāyā"tiādimāha.
Tattha devānaṃ vā devattāyāti yā ayaṃ devānaṃ devabhāvāya khandhajāti, yāya khandhajātiyā devā "devā"ti vuccanti.
Sace hi jāti sabbena sabbaṃ nābhavissāti iminā nayena sabbapadesu attho veditabbo.
Ettha ca devāti upapattidevā.
Gandhabbāti mūlakhandhādīsu adhivatthadevatāva.
Yakkhāti amanussā.
Bhūtāti ye keci nibbattasattā.
Pakkhinoti ye keci aṭṭhipakkhā vā cammapakkhā vā lomapakkhā vā.
Sarīsapāti ye keci bhūmiyaṃ sarantā gacchanti.
Tesaṃ tesanti tesaṃ tesaṃ devagandhabbādīnaṃ.
Tadatthāyāti devagandhabbādibhāvāya.
Jātinirodhāti jātivigamā, jātiabhāvāti attho.
Hetūtiādīni sabbānipi kāraṇavevacanāni eva.
Kāraṇañhi yasmā attano phalatthāya hinoti pavattati, tasmā "hetū"ti vuccati.
Yasmā taṃ phalaṃ nideti – "handa, naṃ gaṇhathā"ti appeti viya tasmā nidānaṃ.
Yasmā phalaṃ tato samudeti uppajjati, tañca paṭicca eti pavattati, tasmā samudayoti ca paccayoti ca vuccati.
Esa nayo sabbattha.
Api ca yadidaṃ jātīti ettha yadidanti nipāto.
Tassa sabbapadesu liṅgānurūpato attho veditabbo.
Idha pana – "yā esā jātī"ti ayamassa attho.
Jarāmaraṇassa hi jāti upanissayakoṭiyā paccayo hoti.
99.Bhavapade – "kimhicī"ti iminā okāsapariggaho kato.
Tattha heṭṭhā avīcipariyantaṃ katvā upari paranimmitavasavattideve antokaritvā kāmabhavo veditabbo.
Ayaṃ nayo upapattibhave.
Idha pana kammabhave yujjati.
So hi jātiyā upanissayakoṭiyāva paccayo hoti.
Upādānapadādīsupi – "kimhicī"ti iminā okāsapariggahova katoti veditabbo.
100.Upādānapaccayābhavoti ettha kāmupādānaṃ tiṇṇampi kammabhavānaṃ tiṇṇañca upapattibhavānaṃ paccayo, tathā sesānipīti upādānapaccayā catuvīsatibhavā veditabbā.
Nippariyāyenettha dvādasa kammabhavā labbhanti.
Tesaṃ upādānāni sahajātakoṭiyāpi upanissayakoṭiyāpi paccayo.
101.Rūpataṇhāti rūpārammaṇe taṇhā.
Esa nayo saddataṇhādīsu.
Sā panesā taṇhā upādānassa sahajātakoṭiyāpi upanissayakoṭiyāpi paccayo hoti.
102.Esa paccayo taṇhāya, yadidaṃvedanāti ettha vipākavedanā taṇhāya upanissayakoṭiyā paccayo hoti, aññā aññathāpīti.
103.Ettāvatā pana bhagavā vaṭṭamūlabhūtaṃ purimataṇhaṃ dassetvā idāni desanaṃ, piṭṭhiyaṃ paharitvā kesesu vā gahetvā viravantaṃ viravantaṃ maggato okkamento viya navahi padehi samudācārataṇhaṃ dassento – "iti kho panetaṃ, ānanda, vedanaṃ paṭicca taṇhā"tiādimāha.
Tattha taṇhāti dve taṇhā esanataṇhā ca, esitataṇhā ca.
Yāya taṇhāya ajapathasaṅkupathādīni paṭipajjitvā bhoge esati gavesati, ayaṃ esanataṇhā nāma.
Yā tesu esitesu gavesitesu paṭiladdhesu taṇhā, ayaṃ esitataṇhā nāma.
Tadubhayampi samudācārataṇhāya eva adhivacanaṃ.
Tasmā duvidhāpesā vedanaṃ paṭicca taṇhā nāma.
Pariyesanā nāma rūpādiārammaṇapariyesanā, sā hi taṇhāya sati hoti.
Lābhoti rūpādiārammaṇapaṭilābho, so hi pariyesanāya sati hoti.
Vinicchayo pana ñāṇataṇhādiṭṭhivitakkavasena catubbidho.
Tattha – "sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā"ti (ma. ni. 3.323) ayaṃ ñāṇavinicchayo.
"Vinicchayoti dve vinicchayā – taṇhāvinicchayo ca diṭṭhivinicchayo cā"ti (mahāni. 102).
Evaṃ āgatāni aṭṭhasatataṇhāvicaritāni taṇhāvinicchayo.
Dvāsaṭṭhi diṭṭhiyo diṭṭhivinicchayo.
"Chando kho, devānaminda, vitakkanidāno"ti (dī. ni. 2.358) imasmiṃ pana sutte idha vinicchayoti vutto vitakkoyeva āgato.
Lābhaṃ labhitvā hi iṭṭhāniṭṭhaṃ sundarāsundarañca vitakkeneva vinicchināti – "ettakaṃ me rūpārammaṇatthāya bhavissati, ettakaṃ saddādiārammaṇatthāya, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa, ettakaṃ paribhuñjissāmi, ettakaṃ nidahissāmī"ti.
Tena vuttaṃ – "lābhaṃ paṭicca vinicchayo"ti.
Chandarāgoti evaṃ akusalavitakkena vitakkitavatthusmiṃ dubbalarāgo ca balavarāgo ca uppajjati, idañhi idha taṇhā.
Chandoti dubbalarāgassādhivacanaṃ.
Ajjhosānanti ahaṃ mamanti balavasanniṭṭhānaṃ.
Pariggahoti taṇhādiṭṭhavasena pariggahaṇakaraṇaṃ.
Macchariyanti parehi sādhāraṇabhāvassa asahanatā.
Tenevassa porāṇā evaṃ vacanatthaṃ vadanti – "idaṃ acchariyaṃ mayhameva hotu, mā aññesaṃ acchariyaṃ hotūti pavattattā macchariyanti vuccatī"ti.
Ārakkhoti dvārapidahanamañjūsagopanādivasena suṭṭhu rakkhaṇaṃ.
Adhikarotīti adhikaraṇaṃ, kāraṇassetaṃ nāmaṃ.
Ārakkhādhikaraṇanti bhāvanapuṃsakaṃ, ārakkhahetūti attho.
Daṇḍādānādīsu paranisedhanatthaṃ daṇḍassa ādānaṃ daṇḍādānaṃ.
Ekato dhārādino satthassa ādānaṃ satthādānaṃ.
Kalahoti kāyakalahopi vācākalahopi.
Purimo purimo virodho viggaho.
Pacchimo pacchimo vivādo.
Tuvaṃtuvanti agāravavacanaṃ tuvaṃtuvaṃ.
112.Idāni paṭilomanayenāpi taṃsamudācārataṇhaṃ dassetuṃ puna – "ārakkhādhikaraṇa"nti ārabhanto desanaṃ nivattesi.
Tattha kāmataṇhāti pañcakāmaguṇikarāgavasena uppannā rūpāditaṇhā.
Bhavataṇhāti sassatadiṭṭhisahagato rāgo.
Vibhavataṇhāti ucchedadiṭṭhisahagato rāgo.
Ime dve dhammāti vaṭṭamūlataṇhā ca samudācārataṇhā cāti ime dve dhammā.
Dvayenāti taṇhālakkhaṇavasena ekabhāvaṃ gatāpi vaṭṭamūlasamudācāravasena dvīhi koṭṭhāsehi vedanāya ekasamosaraṇā bhavanti, vedanāpaccayena ekapaccayāti attho.
Tividhañhi samosaraṇaṃ osaraṇasamosaraṇaṃ, sahajātasamosaraṇaṃ, paccayasamosaraṇañca.
Tattha – "atha kho sabbāni tāni kāmasamosaraṇāni bhavantī"ti idaṃ osaraṇasamosaraṇaṃ nāma.
"Chandamūlakā, āvuso, ete dhammā phassasamudayā vedanāsamosaraṇā"ti (a. ni. 8.83) idaṃ sahajātasamosaraṇaṃ nāma.
"Dvayena vedanāya ekasamosaraṇā"ti idaṃ pana paccayasamosaraṇanti veditabbaṃ.
113.Cakkhusamphassoti ādayo sabbe vipākaphassāyeva.
Tesu ṭhapetvā cattāro lokuttaravipākaphasse avasesā dvattiṃsa phassā honti.
Yadidaṃ phassoti ettha pana phasso bahudhā vedanāya paccayo hoti.
114.Yehi, ānanda, ākārehītiādīsu ākārā vuccanti vedanādīnaṃ aññamaññaṃ asadisasabhāvā.
Teyeva sādhukaṃ dassiyamānā taṃ taṃ līnamatthaṃ gamentīti liṅgāni.
Tassa tassa sañjānanahetuto nimittāni.
Tathā tathā uddisitabbato uddesā.
Tasmā ayamettha attho – "ānanda, yehi ākārehi - pe - yehi uddesehi nāmakāyassa nāmasamūhassa paññatti hoti, yā esā ca vedanāya vedayitākāre vedayitaliṅge vedayitanimitte vedanāti uddese sati, saññāya sañjānanākāre sañjānanaliṅge sañjānananimitte saññāti uddese sati, saṅkhārānaṃ cetanākāre cetanāliṅge cetanānimitte cetanāti uddese sati, viññāṇassa vijānanākāre vijānanaliṅge vijānananimitte viññāṇanti uddese sati – 'ayaṃ nāmakāyo'ti nāmakāyassa paññatti hoti.
Tesu nāmakāyappaññattihetūsu vedanādīsu ākārādīsu asati api nu kho rūpakāye adhivacanasamphasso paññāyetha?
Yvāyaṃ cattāro khandhe vatthuṃ katvā manodvāre adhivacanasamphassavevacano manosamphasso uppajjati, api nu kho so rūpakāye paññāyetha, pañca pasāde vatthuṃ katvā katvā uppajjeyyā"ti.
Atha āyasmā ānando ambarukkhe asati jamburukkhato ambapakkassa uppattiṃ viya rūpakāyato tassa uppattiṃ asampaṭicchanto no hetaṃ bhanteti āha.
Dutiyapañhe ruppanākāraruppanaliṅgaruppananimittavasena rūpanti uddesavasena ca ākārādīnaṃ attho veditabbo.
Paṭighasamphassoti sappaṭighaṃ rūpakkhandhaṃ vatthuṃ katvā uppajjanakasamphasso.
Idhāpi thero jamburukkhe asati ambarukkhato jambupakkassa uppattiṃ viya nāmakāyato tassa uppattiṃ asampaṭicchanto "no hetaṃ bhante"ti āha.
Tatiyapañho ubhayavaseneva vutto.
Tatra thero ākāse ambajambupakkānaṃ uppattiṃ viya nāmarūpābhāve dvinnampi phassānaṃ uppattiṃ asampaṭicchanto "no hetaṃ bhante"ti āha.
Evaṃ dvinnaṃ phassānaṃ visuṃ visuṃ paccayaṃ dassetvā idāni dvinnampi tesaṃ avisesato nāmarūpapaccayataṃ dassetuṃ – "yehi ānanda ākārehī"ti catutthaṃ pañhaṃ ārabhi.
Yadidaṃ nāmarūpanti yaṃ idaṃ nāmarūpaṃ, yaṃ idaṃ chasupi dvāresu nāmarūpaṃ, eseva hetu eseva paccayoti attho.
Cakkhudvārādīsu hi cakkhādīni ceva rūpārammaṇādīni ca rūpaṃ, sampayuttakā khandhā nāmanti evaṃ pañcavidhopi so phasso nāmarūpapaccayāva phasso.
Manodvārepi hadayavatthuñceva yañca rūpaṃ ārammaṇaṃ hoti, idaṃ rūpaṃ.
Sampayuttadhammā ceva yañca arūpaṃ ārammaṇaṃ hoti, idaṃ arūpaṃ nāma.
Evaṃ manosamphassopi nāmarūpapaccayā phassoti veditabbo.
Nāmarūpaṃ panassa bahudhā paccayo hoti.
115.Na okkamissathāti pavisitvā pavattamānaṃ viya paṭisandhivasena na vattissatha.
Samuccissathāti paṭisandhiviññāṇe asati api nu kho suddhaṃ avasesaṃ nāmarūpaṃ antomātukucchismiṃ kalalādibhāvena samuccitaṃ missakabhūtaṃ hutvā vattissatha.
Okkamitvā vokkamissathāti paṭisandhivasena okkamitvā cutivasena vokkamissatha, nirujjhissathāti attho.
So panassa nirodho na tasseva cittassa nirodhena, na tato dutiyatatiyānaṃ nirodhena hoti.
Paṭisandhicittena hi saddhiṃ samuṭṭhitāni samatiṃsa kammajarūpāni nibbattanti.
Tesu pana ṭhitesuyeva soḷasa bhavaṅgacittāni uppajjitvā nirujjhanti.
Etasmiṃ antare gahitapaṭisandhikassa dārakassa vā mātuyā vā panassa antarāyo natthi.
Ayañhi anokāso nāma.
Sace pana paṭisandhicittena saddhiṃ samuṭṭhitarūpāni sattarasamassa bhavaṅgassa paccayaṃ dātuṃ sakkonti, pavatti pavattati, paveṇī ghaṭiyati.
Sace pana na sakkonti, pavatti nappavattati, paveṇī na ghaṭiyati, vokkamati nāma hoti.
Taṃ sandhāya "okkamitvā vokkamissathā"ti vuttaṃ.
Itthattāyāti itthabhāvāya, evaṃ paripuṇṇapañcakkhandhabhāvāyāti attho.
Daharasseva satoti mandassa bālasseva santassa.
Vocchijjissathāti upacchijjissatha vuḍḍhiṃ virūḷhiṃ vepullanti viññāṇe upacchinne suddhaṃ nāmarūpameva uṭṭhahitvā paṭhamavayavasena vuḍḍhiṃ, majjhimavayavasena virūḷhiṃ, pacchimavayavasena vepullaṃ api nu kho āpajjissathāti.
Dasavassavīsativassavassasatavassasahassasampāpanena vā api nu kho vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissathāti attho.
Tasmātihānandāti yasmā mātukucchiyaṃ paṭisandhiggahaṇepi kucchivāsepi kucchito nikkhamanepi, pavattiyaṃ dasavassādikālepi viññāṇamevassa paccayo, tasmā eseva hetu esa paccayo nāmarūpassa, yadidaṃ viññāṇaṃ.
Yathā hi rājā attano parisaṃ niggaṇhanto evaṃ vadeyya – "tvaṃ uparājā, tvaṃ senāpatīti kena kato nanu mayā kato, sace hi mayi akaronte tvaṃ attano dhammatāya uparājā vā senāpati vā bhaveyyāsi, jāneyyāma vo bala"nti; evameva viññāṇaṃ nāmarūpassa paccayo hoti.
Atthato evaṃ nāmarūpaṃ vadati viya "tvaṃ nāmaṃ, tvaṃ rūpaṃ, tvaṃ nāmarūpaṃ nāmāti kena kataṃ, nanu mayā kataṃ, sace hi mayi purecārike hutvā mātukucchismiṃ paṭisandhiṃ agaṇhante tvaṃ nāmaṃ vā rūpaṃ vā nāmarūpaṃ vā bhaveyyāsi, jāneyyāma vo bala"nti.
Taṃ panetaṃ viññāṇaṃ nāmarūpassa bahudhā paccayo hoti.
116.Dukkhasamudayasambhavoti dukkharāsisambhavo.
Yadidaṃ nāmarūpanti yaṃ idaṃ nāmarūpaṃ, eseva hetu esa paccayo.
Yathā hi rājapurisā rājānaṃ niggaṇhanto evaṃ vadeyyuṃ – "tvaṃ rājāti kena kato, nanu mayā kato, sace hi mayi uparājaṭṭhāne, mayi senāpatiṭṭhāne atiṭṭhante tvaṃ ekakova rājā bhaveyyāsi, passeyyāma te rājabhāva"nti; evameva nāmarūpampi atthato evaṃ viññāṇaṃ vadati viya "tvaṃ paṭisandhiviññāṇanti kena kataṃ, nanu amhehi kataṃ, sace hi tvaṃ tayo khandhe hadayavatthuñca anissāya paṭisandhiviññāṇaṃ nāma bhaveyyāsi, passeyyāma te paṭisandhiviññāṇabhāva"nti.
Tañca panetaṃ nāmarūpaṃ viññāṇassa bahudhā paccayo hoti.
Ettāvatā khoti viññāṇe nāmarūpassa paccaye honte, nāmarūpe viññāṇassa paccaye honte, dvīsu aññamaññapaccayavasena pavattesu ettakena jāyetha vā - pe - upapajjetha vā, jātiādayo paññāyeyyuṃ aparāparaṃ vā cutipaṭisandhiyoti.
Adhivacanapathoti "sirivaḍḍhako dhanavaḍḍhako"tiādikassa atthaṃ adisvā vacanamattameva adhikicca pavattassa vohārassa patho.
Niruttipathoti saratīti sato, sampajānātīti sampajānotiādikassa kāraṇāpadesavasena pavattassa vohārassa patho.
Paññattipathoti – "paṇḍito byatto medhāvī nipuṇo kataparappavādo"tiādikassa nānappakārato ñāpanavasena pavattassa vohārassa patho.
Iti tīhi padehi adhivacanādīnaṃ vatthubhūtā khandhāva kathitā.
Paññāvacaranti paññāya avacaritabbaṃ jānitabbaṃ.
Vaṭṭaṃ vattatīti saṃsāravaṭṭaṃ vattati.
Itthattanti itthaṃbhāvo, khandhapañcakassetaṃ nāmaṃ.
Paññāpanāyāti nāmapaññattatthāya.
"Vedanā saññā"tiādinā nāmapaññattatthāya, khandhapañcakampi ettāvatā paññāyatīti attho.
Yadidaṃ nāmarūpaṃ saha viññāṇenāti yaṃ idaṃ nāmarūpaṃ saha viññāṇena aññamaññapaccayatāya pavattati, ettāvatāti vuttaṃ hoti.
Idañhettha niyyātitavacanaṃ.
<< Назад Комментарий к ДН 15 Далее >>