Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 15 >> Apasādanāvaṇṇanā
<< Назад Комментарий к ДН 15 Далее >>
Отображение колонок



Apasādanāvaṇṇanā Палийский оригинал

пали Комментарии
Yaṃ pana vuttaṃ – "apasādento"ti, tattha ayaṃ adhippāyo – ānanda, "atha ca pana me uttānakuttānako viya khāyatī"ti mā hevaṃ avaca.
Yadi hi te esa uttānakuttānako viya khāyati, kasmā tvaṃ attano dhammatāya sotāpanno nāhosi, mayā dinnanayeva ṭhatvā sotāpattimaggaṃ paṭivijjhasi.
Ānanda, idaṃ nibbānameva gambhīraṃ, paccayākāro pana tava uttānako jāto, atha kasmā oḷārikaṃ kāmarāgasaṃyojanaṃ paṭighasaṃyojanaṃ, oḷārikaṃ kāmarāgānusayaṃ paṭighānusayanti ime cattāro kilese samugghāṭetvā sakadāgāmiphalaṃ na sacchikarosi?
Teyeva aṇusahagate cattāro kilese samugghāṭetvā anāgāmiphalaṃ na sacchikarosi?
Rūparāgādīni pañca saṃyojanāni, bhavarāgānusayaṃ, mānānusayaṃ, avijjānusayanti ime aṭṭha kilese samugghāṭetvā arahattaṃ na sacchikarosi?
Kasmā ca satasahassakappādhikaṃ ekaṃ asaṅkhyeyyaṃ pūritapāramino sāriputtamoggallānā viya sāvakapāramiñāṇaṃ nappaṭivijjhasi?
Satasahassakappādhikāni dve asaṅkhyeyyāni pūritapāramino paccekabuddhā viya ca paccekabodhiñāṇaṃ nappaṭivijjhasi?
Yadi vā te sabbathāva esa uttānako hutvā upaṭṭhāti, atha kasmā satasahassakappādhikāni cattāri aṭṭha soḷasa vā asaṅkhyeyyāni pūritapāramino buddhā viya sabbaññutaññāṇaṃ na sacchikarosi?
Kiṃ anatthikosi etehi visesādhigamehi, passa yāvañca te aparaddhaṃ, tvaṃ nāma sāvako padesañāṇe ṭhito atigambhīraṃ paccayākāraṃ – "uttānako me upaṭṭhātī"ti vadasi, tassa te idaṃ vacanaṃ buddhānaṃ kathāya paccanīkaṃ hoti, na tādisena nāma bhikkhunā buddhānaṃ kathāya paccanīkaṃ kathetabbanti yuttametaṃ.
Nanu mayhaṃ, ānanda, idaṃ paccayākāraṃ paṭivijjhituṃ vāyamantasseva satasahassakappādhikāni cattāri asaṅkhyeyyāni atikkantāni?
Paccayākāraṃ paṭivijjhanatthāya ca pana me adinnaṃ dānaṃ nāma natthi, apūritapāramī nāma natthi.
Paccayākāraṃ paṭivijjhassāmīti pana me nirussāhaṃ viya mārabalaṃ vidhamantassa ayaṃ mahāpathavī dvaṅgulamattampi na kampi tathā paṭhamayāme pubbenivāsaṃ, majjhimayāme dibbacakkhuṃ sampādentassa.
Pacchimayāme pana me balavapaccūsasamaye – "avijjā saṅkhārānaṃ navahi ākārehi paccayo hotī"ti diṭṭhamatteva dasasahassilokadhātu ayadaṇḍakena ākoṭitakaṃsatālaṃ viya viravasataṃ viravasahassaṃ muñcamānā vātāhate paduminipaṇṇe udakabindu viya kampittha.
Evaṃ gambhīro cāyaṃ, ānanda, paṭiccasamuppādo, gambhīrāvabhāso ca.
Etassa ānanda, dhammassa ananubodhā - pe - nātivattatīti.
Etassa dhammassāti etassa paccayadhammassa.
Ananubodhāti ñātapariññāvasena ananubujjhanā.
Appaṭivedhāti tīraṇappahānapariññāvasena appaṭivijjhanā.
Tantākulakajātāti tantaṃ viya ākulakajātā.
Yathā nāma dunnikkhittaṃ mūsikacchinnaṃ pesakārānaṃ tantaṃ tahiṃ tahiṃ ākulaṃ hoti, idaṃ aggaṃ idaṃ mūlanti aggena vā aggaṃ mūlena vā mūlaṃ samānetuṃ dukkaraṃ hoti; evameva sattā imasmiṃ paccayākāre khalitā ākulā byākulā honti, na sakkonti taṃpaccayākāraṃ ujuṃ kātuṃ.
Tattha tantaṃ paccattapurisakāre ṭhatvā sakkāpi bhaveyya ujuṃ kātuṃ, ṭhapetvā pana dve bodhisatte aññe sattā attano dhammatāya paccayākāraṃ ujuṃ kātuṃ samatthā nāma natthi.
Yathā pana ākulaṃ tantaṃ kañjiyaṃ datvā kocchena pahataṃ tattha tattha guḷakajātaṃ hoti gaṇṭhibaddhaṃ, evamime sattā paccayesu pakkhalitvā paccaye ujuṃ kātuṃ asakkontā dvāsaṭṭhidiṭṭhigatavasena ākulakajātā honti, gaṇṭhibaddhā.
Ye hi keci diṭṭhigatanissitā, sabbe paccayākāraṃ ujuṃ kātuṃ asakkontāyeva.
Kulāgaṇṭhikajātāti kulāgaṇṭhikaṃ vuccati pesakārakañjiyasuttaṃ.
Kulā nāma sakuṇikā, tassā kulāvakotipi eke.
Yathā hi tadubhayampi ākulaṃ aggena vā aggaṃ mūlena vā mūlaṃ samānetuṃ dukkaranti purimanayeneva yojetabbaṃ.
Muñjapabbajabhūtāti muñjatiṇaṃ viya pabbajatiṇaṃ viya ca bhūtā.
Yathā tāni tiṇāni koṭṭetvā katarajju jiṇṇakāle katthaci patitaṃ gahetvā tesaṃ tiṇānaṃ idaṃ aggaṃ, idaṃ mūlanti aggena vā aggaṃ mūlena vā mūlaṃ samānetuṃ dukkaranti.
Tampi paccattapurisakāre ṭhatvā sakkā bhaveyya ujuṃ kātuṃ, ṭhapetvā pana dve bodhisatte aññe sattā attano dhammatāya paccayākāraṃ ujuṃ kātuṃ samatthā nāma natthi.
Evamayaṃ pajā paccayākāre ujuṃ kātuṃ asakkontī diṭṭhigatavasena gaṇṭhikajātā hutvā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.
Tattha apāyoti nirayatiracchānayonipettivisayaasurakāyā.
Sabbepi hi te vaḍḍhisaṅkhātassa ayassa abhāvato – "apāyo"ti vuccanti.
Tathā dukkhassa gatibhāvato duggati.
Sukhasamussayato vinipatitattā vinipāto.
Itaro pana –
"Khandhānañca paṭipāṭi, dhātuāyatanāna ca;
Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī"ti.
Taṃ sabbampi nātivattati nātikkamati.
Atha kho cutito paṭisandhiṃ, paṭisandhito cutinti evaṃ punappunaṃ cutipaṭisandhiyo gaṇhantā tīsu bhavesu catūsu yonīsu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu mahāsamudde vātukkhittanāvā viya yantesu yuttagoṇo viya ca paribbhamatiyeva.
Iti sabbaṃ petaṃ bhagavā āyasmantaṃ ānandaṃ apasādento āhāti veditabbaṃ.
<< Назад Комментарий к ДН 15 Далее >>