Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 15 >> Paṭiccasamuppādagambhīratā
<< Назад Комментарий к ДН 15 Далее >>
Отображение колонок



Paṭiccasamuppādagambhīratā Палийский оригинал

пали Комментарии
Tattha atthagambhīratāya, dhammagambhīratāya, desanāgambhīratāya, paṭivedhagambhīratāyāti catūhi ākārehi paṭiccasamuppādo gambhīro nāma.
Tattha jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho gambhīro - pe - saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho gambhīroti ayaṃ atthagambhīratā.
Avijjāya saṅkhārānaṃ paccayaṭṭho gambhīro - pe - jātiyā jarāmaraṇassa paccayaṭṭho gambhīroti ayaṃ dhammagambhīratā.
Katthaci sutte paṭiccasamuppādo anulomato desiyati, katthaci paṭilomato, katthaci anulomapaṭilomato, katthaci majjhato paṭṭhāya anulomato vā paṭilomato vā anulomapaṭilomato vā, katthaci tisandhi catusaṅkhepo, katthaci dvisandhi tisaṅkhepo, katthaci ekasandhi dvisaṅkhepoti ayaṃ desanāgambhīratā.
Avijjāya pana aññāṇaadassanasaccāpaṭivedhaṭṭho gambhīro, saṅkhārānaṃ abhisaṅkharaṇāyūhanasarāgavirāgaṭṭho, viññāṇassa suññataabyāpāraasaṅkantipaṭisandhipātubhāvaṭṭho, nāmarūpassa ekuppādavinibbhogāvinibbhoganamanaruppanaṭṭho, saḷāyatanassa adhipatilokadvārakkhettavisayibhāvaṭṭho, phassassa phusanasaṅghaṭṭanasaṅgatisannipātaṭṭho, vedanāya ārammaṇarasānubhavanasukhadukkhamajjhattabhāvanijjīvavedayitaṭṭho, taṇhāya abhinanditaajjhosānasaritālatātaṇhānadītaṇhāsamuddaduppūraṇaṭṭho, upādānassa ādānaggahaṇābhinivesaparāmāsaduratikkamaṭṭho, bhavassa āyūhanābhisaṅkharaṇayonigatiṭhitinivāsesu khipanaṭṭho, jātiyā jātisañjātiokkantinibbattipātubhāvaṭṭho, jarāmaraṇassa khayavayabhedavipariṇāmaṭṭho gambhīroti.
Evaṃ yo avijjādīnaṃ sabhāvo, yena paṭivedhena avijjādayo sarasalakkhaṇato paṭividdhā honti; so gambhīroti ayaṃ paṭivedhagambhīratāti veditabbā.
Sā sabbāpi therassa uttānakā viya upaṭṭhāsi.
Tena bhagavā āyasmantaṃ ānandaṃ ussādento – "mā heva"ntiādimāha.
Ayañcettha adhippāyo – ānanda, tvaṃ mahāpañño visadañāṇo, tena te gambhīropi paṭiccasamuppādo uttānako viya khāyati, tasmā – "mayhameva nu kho esa uttānako hutvā upaṭṭhāti, udāhu aññesampī"ti mā evaṃ avacāti.
<< Назад Комментарий к ДН 15 Далее >>