Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 15 >> Ussādanāvaṇṇanā
<< Назад Комментарий к ДН 15 Далее >>
Отображение колонок



Ussādanāvaṇṇanā Палийский оригинал

пали Комментарии
Tattha ussādento – ānanda, tvaṃ mahāpañño visadañāṇo, tena te gambhīropi paṭiccasamuppādo uttānako viya khāyati.
Aññesaṃ panesa uttānakoti na sallakkhetabbo, gambhīroyeva ca gambhīrāvabhāso ca.
Tattha catasso upamā vadanti.
Chamāse subhojanarasapuṭṭhassa kira katayogassa mahāmallassa samajjasamaye katamallapāsāṇaparicayassa yuddhabhūmiṃ gacchantassa antarā mallapāsāṇaṃ dassesuṃ, so – kiṃ etanti āha.
Mallapāsāṇoti.
Āharatha nanti.
Ukkhipituṃ na sakkomāti vutte sayaṃ gantvā kuhiṃ imassa bhāriyaṭṭhānanti vatvā dvīhi hatthehi dve pāsāṇe ukkhipitvā kīḷāguḷe viya khipitvā agamāsi.
Tattha mallassa mallapāsāṇo lahukopi na aññesaṃ lahukoti vattabbo.
Chamāse subhojanarasapuṭṭho mallo viya hi kappasatasahassaṃ abhinīhārasampanno āyasmā ānando, yathā mallassa mahābalatāya mallapāsāṇo lahuko, evaṃ therassa mahāpaññatāya paṭiccasamuppādo uttāno, so aññesaṃ uttānoti na vattabbo.
Mahāsamudde ca timināma maccho dviyojanasatiko timiṅgalo tiyojanasatiko, timipiṅgalo catuyojanasatiko timirapiṅgalo pañcayojanasatiko, ānando timinando ajjhāroho mahātimīti ime cattāro yojanasahassikā.
Tattha timirapiṅgaleneva dīpenti.
Tassa kira dakkhiṇakaṇṇaṃ cālentassa pañcayojanasate padese udakaṃ calati.
Tathā vāmakaṇṇaṃ.
Tathā naṅguṭṭhaṃ, tathā sīsaṃ.
Dve pana kaṇṇe cāletvā naṅguṭṭhena udakaṃ paharitvā sīsaṃ aparāparaṃ katvā kīḷituṃ āraddhassa sattaṭṭhayojanasate padese bhājane pakkhipitvā uddhane āropitaṃ viya udakaṃ pakkuthati, tiyojanasatamatte padese udakaṃ piṭṭhiṃ chādetuṃ na sakkoti.
So evaṃ vadeyya – "ayaṃ mahāsamuddo gambhīro gambhīroti vadanti kutassa gambhīratā, mayaṃ piṭṭhipaṭicchādanamattampi udakaṃ na labhāmā"ti.
Tattha kāyupapannassa timirapiṅgalassa mahāsamuddo uttānoti, aññesaṃ khuddakamacchānaṃ uttānoti na vattabbo, evameva ñāṇupapannassa therassa paṭiccasamuppādo uttānoti, aññesampi uttānoti na vattabbo.
Supaṇṇarājā ca diyaḍḍhayojanasatiko, tassa dakkhiṇapakkho paññāsayojaniko hoti tathā vāmapakkho, piñchavaṭṭi saṭṭhiyojanikā, gīvā tiṃsayojanikā, mukhaṃ navayojanaṃ, pādā dvādasayojanikā.
Tasmiṃ supaṇṇavātaṃ dassetuṃ āraddhe sattaṭṭhayojanasataṃ ṭhānaṃ nappahoti.
So evaṃ vadeyya – "ayaṃ ākāso ananto anantoti vadanti, kutassa anantatā, mayaṃ pakkhavātappasāraṇokāsampi na labhāmā"ti.
Tattha kāyupapannassa supaṇṇarañño ākāso parittoti, aññesaṃ khuddakapakkhīnaṃ parittoti na vattabbo, evameva ñāṇupapannassa therassa paṭiccasamuppādo uttānoti, aññesampi uttānoti na vattabbo.
Rāhu asurindo pana pādantato yāva kesantā yojanānaṃ cattāri sahassāni aṭṭha ca satāni hoti.
Tassa dvinnaṃ bāhānaṃ antaraṃ dvādasayojanasatikaṃ.
Bahalattena chayojanasatikaṃ.
Hatthapādatalāni tiyojanasatikāni, tathā mukhaṃ.
Ekekaṃ aṅgulipabbaṃ paññāsayojanaṃ, tathā bhamukantaraṃ.
Nalāṭaṃ tiyojanasatikaṃ.
Sīsaṃ navayojanasatikaṃ.
Tassa mahāsamuddaṃ otiṇṇassa gambhīraṃ udakaṃ jāṇuppamāṇaṃ hoti.
So evaṃ vadeyya – "ayaṃ mahāsamuddo gambhīro gambhīroti vadanti, kutassa gambhīratā, mayaṃ jāṇuppaṭicchādanamattampi udakaṃ na labhāmā"ti.
Tattha kāyupapannassa rāhuno mahāsamuddo uttānoti, aññesaṃ uttānoti na vattabbo, evameva ñāṇupapannassa therassa paṭiccasamuppādo uttānoti, aññesampi uttānoti na vattabbo.
Etamatthaṃ sandhāya bhagavā – "mā hevaṃ, ānanda, avaca; mā hevaṃ, ānanda avacā"ti āha.
Therassa hi catūhi kāraṇehi gambhīropi paṭiccasamuppādo uttānoti upaṭṭhāti.
Katamehi catūhi?
Pubbūpanissayasampattiyā, titthavāsena, sotāpannatāya, bahussutabhāvenāti.
<< Назад Комментарий к ДН 15 Далее >>