Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 3. Коллекция о стране Косала >> 3. Doṇapākasuttaṃ
<< Назад 3. Коллекция о стране Косала Далее >>
Отображение колонок


3. Doṇapākasuttaṃ Палийский оригинал

пали Комментарии
124.Sāvatthinidānaṃ.
Tena kho pana samayena rājā pasenadi kosalo doṇapākakuraṃ [doṇapākasudaṃ (sī.), doṇapākaṃ sudaṃ (pī.)] bhuñjati.
Atha kho rājā pasenadi kosalo bhuttāvī mahassāsī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ bhuttāviṃ mahassāsiṃ viditvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –
"Manujassa sadā satīmato,
Mattaṃ jānato laddhabhojane;
Tanukassa [tanu tassa (sī. pī.)] bhavanti vedanā,
Saṇikaṃ jīrati āyupālaya"nti.
Tena kho pana samayena sudassano māṇavo rañño pasenadissa kosalassa piṭṭhito ṭhito hoti.
Atha kho rājā pasenadi kosalo sudassanaṃ māṇavaṃ āmantesi – "ehi tvaṃ, tāta sudassana, bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā mama bhattābhihāre (bhattābhihāre) [( ) sī. syā. kaṃ. pī. potthakesu natthi] bhāsa.
Ahañca te devasikaṃ kahāpaṇasataṃ (kahāpaṇasataṃ) [( ) sī. syā. kaṃ. potthakesu natthi] niccaṃ bhikkhaṃ pavattayissāmī"ti.
"Evaṃ devā"ti kho sudassano māṇavo rañño pasenadissa kosalassa paṭissutvā bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā rañño pasenadissa kosalassa bhattābhihāre sudaṃ bhāsati –
"Manujassa sadā satīmato,
Mattaṃ jānato laddhabhojane;
Tanukassa bhavanti vedanā,
Saṇikaṃ jīrati āyupālaya"nti.
Atha kho rājā pasenadi kosalo anupubbena nāḷikodanaparamatāya [nāḷikodanamattāya (ka.)] saṇṭhāsi.
Atha kho rājā pasenadi kosalo aparena samayena susallikhitagatto pāṇinā gattāni anumajjanto tāyaṃ velāyaṃ imaṃ udānaṃ udānesi – "ubhayena vata maṃ so bhagavā atthena anukampi – diṭṭhadhammikena ceva atthena samparāyikena cā"ti.
<< Назад 3. Коллекция о стране Косала Далее >>