| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
СН 3.14 Палийский оригинал
| пали | Комментарии |
| 125.Sāvatthinidānaṃ. | |
| Atha kho rājā māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā rājānaṃ pasenadiṃ kosalaṃ abbhuyyāsi yena kāsi. | |
| Assosi kho rājā pasenadi kosalo – "rājā kira māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā mamaṃ abbhuyyāto yena kāsī"ti. | |
| Atha kho rājā pasenadi kosalo caturaṅginiṃ senaṃ sannayhitvā rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ paccuyyāsi yena kāsi. | |
| Atha kho rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṃ. | |
| Tasmiṃ kho pana saṅgāme rājā māgadho ajātasattu vedehiputto rājānaṃ pasenadiṃ kosalaṃ parājesi. | |
| Parājito ca rājā pasenadi kosalo sakameva [saṅgāmā (ka.)] rājadhāniṃ sāvatthiṃ paccuyyāsi [pāyāsi (sī. pī.)]. | |
| Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu. | |
| Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. | |
| Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – | |
| "Idha, bhante, rājā māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā rājānaṃ pasenadiṃ kosalaṃ abbhuyyāsi yena kāsi. | |
| Assosi kho, bhante, rājā pasenadi kosalo – 'rājā kira māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā mamaṃ abbhuyyāto yena kāsī'ti. | |
| Atha kho, bhante, rājā pasenadi kosalo caturaṅginiṃ senaṃ sannayhitvā rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ paccuyyāsi yena kāsi. | |
| Atha kho, bhante, rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṃ. | |
| Tasmiṃ kho pana, bhante, saṅgāme rājā māgadho ajātasattu vedehiputto rājānaṃ pasenadiṃ kosalaṃ parājesi. | |
| Parājito ca, bhante, rājā pasenadi kosalo sakameva rājadhāniṃ sāvatthiṃ paccuyyāsī"ti. | |
| "Rājā, bhikkhave, māgadho ajātasattu vedehiputto pāpamitto pāpasahāyo pāpasampavaṅko; rājā ca kho, bhikkhave, pasenadi kosalo kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. | |
| Ajjeva [ajjatañca (sī. pī.), ajjevaṃ (syā. kaṃ.)], bhikkhave, rājā pasenadi kosalo imaṃ rattiṃ dukkhaṃ seti parājito"ti. | |
| Idamavoca - pe - | |
| "Jayaṃ veraṃ pasavati, dukkhaṃ seti parājito; |
Дхаммапада 201 Все комментарии (1) |
| Upasanto sukhaṃ seti, hitvā jayaparājaya"nti. |