Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 3. Коллекция о стране Косала >> 2. Pañcarājasuttaṃ
<< Назад 3. Коллекция о стране Косала Далее >>
Отображение колонок


2. Pañcarājasuttaṃ Палийский оригинал

пали Комментарии
123.Sāvatthinidānaṃ.
Tena kho pana samayena pañcannaṃ rājūnaṃ pasenadipamukhānaṃ pañcahi kāmaguṇehi samappitānaṃ samaṅgībhūtānaṃ paricārayamānānaṃ ayamantarākathā udapādi – "kiṃ nu kho kāmānaṃ agga"nti?
Tatrekacce [tatreke (sī. pī.)] evamāhaṃsu – "rūpā kāmānaṃ agga"nti.
Ekacce evamāhaṃsu – "saddā kāmānaṃ agga"nti.
Ekacce evamāhaṃsu – "gandhā kāmānaṃ agga"nti.
Ekacce evamāhaṃsu – "rasā kāmānaṃ agga"nti.
Ekacce evamāhaṃsu – "phoṭṭhabbā kāmānaṃ agga"nti.
Yato kho te rājāno nāsakkhiṃsu aññamaññaṃ saññāpetuṃ.
Atha kho rājā pasenadi kosalo te rājāno etadavoca – "āyāma, mārisā, yena bhagavā tenupasaṅkamissāma; upasaṅkamitvā bhagavantaṃ etamatthaṃ paṭipucchissāma.
Yathā no bhagavā byākarissati tathā naṃ dhāressāmā"ti [dhāreyyāmāti (sī. syā. kaṃ. pī.)].
"Evaṃ, mārisā"ti kho te rājāno rañño pasenadissa kosalassa paccassosuṃ.
Atha kho te pañca rājāno pasenadipamukhā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – "idha, bhante, amhākaṃ pañcannaṃ rājūnaṃ pañcahi kāmaguṇehi samappitānaṃ samaṅgībhūtānaṃ paricārayamānānaṃ ayamantarākathā udapādi – 'kiṃ nu kho kāmānaṃ agga'nti?
Ekacce evamāhaṃsu – 'rūpā kāmānaṃ agga'nti.
Ekacce evamāhaṃsu – 'saddā kāmānaṃ agga'nti.
Ekacce evamāhaṃsu – 'gandhā kāmānaṃ agga'nti.
Ekacce evamāhaṃsu – 'rasā kāmānaṃ agga'nti.
Ekacce evamāhaṃsu – 'phoṭṭhabbā kāmānaṃ agga'nti.
Kiṃ nu kho, bhante, kāmānaṃ agga"nti?
"Manāpapariyantaṃ khvāhaṃ, mahārāja, pañcasu kāmaguṇesu agganti vadāmi.
Teva [te ca (sī. pī. ka.), ye ca (syā. kaṃ.)], mahārāja, rūpā ekaccassa manāpā honti, teva [te ca (sī. pī. ka.)] rūpā ekaccassa amanāpā honti.
Yehi ca yo rūpehi attamano hoti paripuṇṇasaṅkappo, so tehi rūpehi aññaṃ rūpaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.
Te tassa rūpā paramā honti.
Te tassa rūpā anuttarā honti.
"Teva, mahārāja, saddā ekaccassa manāpā honti, teva saddā ekaccassa amanāpā honti.
Yehi ca yo saddehi attamano hoti paripuṇṇasaṅkappo, so tehi saddehi aññaṃ saddaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.
Te tassa saddā paramā honti.
Te tassa saddā anuttarā honti.
"Teva, mahārāja, gandhā ekaccassa manāpā honti, teva gandhā ekaccassa amanāpā honti.
Yehi ca yo gandhehi attamano hoti paripuṇṇasaṅkappo, so tehi gandhehi aññaṃ gandhaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.
Te tassa gandhā paramā honti.
Te tassa gandhā anuttarā honti.
"Teva, mahārāja, rasā ekaccassa manāpā honti, teva rasā ekaccassa amanāpā honti.
Yehi ca yo rasehi attamano hoti paripuṇṇasaṅkappo, so tehi rasehi aññaṃ rasaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.
Te tassa rasā paramā honti.
Te tassa rasā anuttarā honti.
"Teva, mahārāja, phoṭṭhabbā ekaccassa manāpā honti, teva phoṭṭhabbā ekaccassa amanāpā honti.
Yehi ca yo phoṭṭhabbehi attamano hoti paripuṇṇasaṅkappo, so tehi phoṭṭhabbehi aññaṃ phoṭṭhabbaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.
Te tassa phoṭṭhabbā paramā honti.
Te tassa phoṭṭhabbā anuttarā hontī"ti.
Tena kho pana samayena candanaṅgaliko upāsako tassaṃ parisāyaṃ nisinno hoti.
Atha kho candanaṅgaliko upāsako uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – "paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatā"ti.
"Paṭibhātu taṃ candanaṅgalikā"ti bhagavā avoca.
Atha kho candanaṅgaliko upāsako bhagavato sammukhā tadanurūpāya gāthāya abhitthavi –
"Padumaṃ yathā kokanadaṃ sugandhaṃ,
Pāto siyā phullamavītagandhaṃ;
Aṅgīrasaṃ passa virocamānaṃ,
Tapantamādiccamivantalikkhe"ti.
Atha kho te pañca rājāno candanaṅgalikaṃ upāsakaṃ pañcahi uttarāsaṅgehi acchādesuṃ.
Atha kho candanaṅgaliko upāsako tehi pañcahi uttarāsaṅgehi bhagavantaṃ acchādesīti.
<< Назад 3. Коллекция о стране Косала Далее >>