Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 3. Коллекция о стране Косала >> СН 3.11
<< Назад 3. Коллекция о стране Косала Далее >>
Отображение колонок



СН 3.11 Палийский оригинал

пали Комментарии
122.Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde.
Tena kho pana samayena bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito bahidvārakoṭṭhake nisinno hoti.
Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Tena kho pana samayena satta ca jaṭilā satta ca nigaṇṭhā satta ca acelakā satta ca ekasāṭakā satta ca paribbājakā parūḷhakacchanakhalomā khārivividhamādāya [khārividhaṃ ādāya (pī.) dī. ni. 1.280 tadaṭṭhakathāpi oloketabbā] bhagavato avidūre atikkamanti.
Atha kho rājā pasenadi kosalo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ pathaviyaṃ nihantvā yena te satta ca jaṭilā satta ca nigaṇṭhā satta ca acelakā satta ca ekasāṭakā satta ca paribbājakā tenañjaliṃ paṇāmetvā tikkhattuṃ nāmaṃ sāvesi – "rājāhaṃ, bhante, pasenadi kosalo - pe - rājāhaṃ, bhante, pasenadi kosalo"ti.
Atha kho rājā pasenadi kosalo acirapakkantesu tesu sattasu ca jaṭilesu sattasu ca nigaṇṭhesu sattasu ca acelakesu sattasu ca ekasāṭakesu sattasu ca paribbājakesu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – "ye te, bhante, loke arahanto vā arahattamaggaṃ vā samāpannā ete tesaṃ aññatarā"ti.
"Dujjānaṃ kho etaṃ, mahārāja, tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena – 'ime vā arahanto, ime vā arahattamaggaṃ samāpannā"'ti.
"Saṃvāsena kho, mahārāja, sīlaṃ veditabbaṃ.
Tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena.
Saṃvohārena kho, mahārāja, soceyyaṃ veditabbaṃ.
Tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena.
Āpadāsu kho, mahārāja, thāmo veditabbo.
So ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena.
Sākacchāya, kho, mahārāja, paññā veditabbā.
Sā ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññenā"ti.
"Acchariyaṃ, bhante, abbhutaṃ bhante!
Yāva subhāsitamidaṃ, bhante, bhagavatā – 'dujjānaṃ kho etaṃ, mahārāja, tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena – ime vā arahanto, ime vā arahattamaggaṃ samāpannā'ti.
Saṃvāsena kho, mahārāja, sīlaṃ veditabbaṃ.
Tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena.
Saṃvohārena kho mahārāja, soceyyaṃ veditabbaṃ.
Tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena.
Āpadāsu kho, mahārāja, thāmo veditabbo.
So ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena.
Sākacchāya kho, mahārāja, paññā veditabbā.
Sā ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññenā"ti.
"Ete, bhante, mama purisā carā ocarakā janapadaṃ ocaritvā āgacchanti.
Tehi paṭhamaṃ ociṇṇaṃ ahaṃ pacchā osāpayissāmi [oyāyissāmi (sī.), ohayissāmi (syā. kaṃ.)].
Idāni te, bhante, taṃ rajojallaṃ pavāhetvā sunhātā suvilittā kappitakesamassū odātavatthā [odātavatthavasanā (sī.)] pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāressantī"ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi –
"Na vaṇṇarūpena naro sujāno,
Na vissase ittaradassanena;
Susaññatānañhi viyañjanena,
Asaññatā lokamimaṃ caranti.
"Patirūpako mattikākuṇḍalova,
Lohaḍḍhamāsova suvaṇṇachanno;
Caranti loke [eke (sī. pī.)] parivārachannā,
Anto asuddhā bahi sobhamānā"ti.
Метки: как разбираться в людях 
<< Назад 3. Коллекция о стране Косала Далее >>