121.Tena kho pana samayena raññā pasenadinā kosalena mahājanakāyo bandhāpito hoti, appekacce rajjūhi appekacce andūhi appekacce saṅkhalikāhi.
|
|
Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu.
|
|
Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
|
|
Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – "idha, bhante, raññā pasenadinā kosalena mahājanakāyo bandhāpito, appekacce rajjūhi appekacce andūhi appekacce saṅkhalikāhī"ti.
|
|
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi –
|
|