Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 3. Коллекция о стране Косала >> 4. Piyasuttaṃ
<< Назад 3. Коллекция о стране Косала Далее >>
Отображение колонок


4. Piyasuttaṃ Палийский оригинал

пали Комментарии
115.Sāvatthinidānaṃ.
Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – "idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 'kesaṃ nu kho piyo attā, kesaṃ appiyo attā'ti?
Tassa mayhaṃ, bhante, etadahosi – 'ye ca kho keci kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti; tesaṃ appiyo attā'.
Kiñcāpi te evaṃ vadeyyuṃ – 'piyo no attā'ti, atha kho tesaṃ appiyo attā.
Taṃ kissa hetu?
Yañhi appiyo appiyassa kareyya, taṃ te attanāva attano karonti; tasmā tesaṃ appiyo attā.
Ye ca kho keci kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti; tesaṃ piyo attā.
Kiñcāpi te evaṃ vadeyyuṃ – 'appiyo no attā'ti; atha kho tesaṃ piyo attā.
Taṃ kissa hetu?
Yañhi piyo piyassa kareyya, taṃ te attanāva attano karonti; tasmā tesaṃ piyo attā"ti.
"Evametaṃ, mahārāja, evametaṃ, mahārāja!
Ye hi keci, mahārāja, kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti; tesaṃ appiyo attā.
Kiñcāpi te evaṃ vadeyyuṃ – 'piyo no attā'ti, atha kho tesaṃ appiyo attā.
Taṃ kissa hetu?
Yañhi, mahārāja, appiyo appiyassa kareyya, taṃ te attanāva attano karonti; tasmā tesaṃ appiyo attā.
Ye ca kho keci, mahārāja, kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti; tesaṃ piyo attā.
Kiñcāpi te evaṃ vadeyyuṃ – 'appiyo no attā'ti; atha kho tesaṃ piyo attā.
Taṃ kissa hetu?
Yañhi mahārāja, piyo piyassa kareyya, taṃ te attanāva attano karonti; tasmā tesaṃ piyo attā"ti.
Idamavoca - pe -
"Attānañce piyaṃ jaññā, na naṃ pāpena saṃyuje;
Na hi taṃ sulabhaṃ hoti, sukhaṃ dukkaṭakārinā.
"Antakenādhipannassa, jahato mānusaṃ bhavaṃ;
Kiñhi tassa sakaṃ hoti, kiñca ādāya gacchati;
Kiñcassa anugaṃ hoti, chāyāva anapāyinī [anupāyinī (syā. kaṃ. ka.)].
"Ubho puññañca pāpañca, yaṃ macco kurute idha;
Tañhi tassa sakaṃ hoti, tañca [taṃva (?)] ādāya gacchati;
Tañcassa [taṃvassa (?)] anugaṃ hoti, chāyāva anapāyinī.
"Tasmā kareyya kalyāṇaṃ, nicayaṃ samparāyikaṃ;
Puññāni paralokasmiṃ, patiṭṭhā honti pāṇina"ntntti.
<< Назад 3. Коллекция о стране Косала Далее >>