пали | Комментарии |
107.Sāvatthinidānaṃ.
|
|
Ekamantaṃ ṭhito kho rohitasso devaputto bhagavantaṃ etadavoca – "yattha nu kho, bhante, na jāyati na jīyati na mīyati [na jiyyati na miyyati (syā. kaṃ. ka.)] na cavati na upapajjati, sakkā nu kho so, bhante, gamanena lokassa anto ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vā"ti?
|
|
"Yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī"ti.
|
|
"Acchariyaṃ, bhante, abbhutaṃ, bhante!
|
|
Yāvasubhāsitamidaṃ, bhante, bhagavatā – 'yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī'ti.
|
|
"Bhūtapubbāhaṃ, bhante, rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo.
|
|
Tassa mayhaṃ, bhante, evarūpo javo ahosi; seyyathāpi nāma daḷhadhammā [daḷhadhammo (sabbattha) ṭīkā ca moggallānabyākaraṇaṃ ca oloketabbaṃ] dhanuggaho susikkhito katahattho katayoggo katūpāsano lahukena asanena appakasireneva tiriyaṃ tālacchāyaṃ atipāteyya.
|
|
Tassa mayhaṃ, bhante, evarūpo padavītihāro ahosi; seyyathāpi nāma puratthimā samuddā pacchimo samuddo.
|
|
Tassa mayhaṃ, bhante, evarūpaṃ icchāgataṃ uppajji – 'ahaṃ gamanena lokassa antaṃ pāpuṇissāmī'ti.
|
|
So khvāhaṃ, bhante, evarūpena javena samannāgato evarūpena ca padavītihārena aññatreva asita-pīta-khāyita-sāyitā aññatra uccāra-passāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarāva kālaṅkato.
|
|
"Acchariyaṃ, bhante, abbhutaṃ, bhante!
|
|
Yāvasubhāsitamidaṃ, bhante, bhagavatā – 'yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī"'ti.
|
|
"Na kho panāhaṃ, āvuso, appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmi.
|
|
Api ca khvāhaṃ, āvuso, imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññapemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadanti.
|
|
"Gamanena na pattabbo, lokassanto kudācanaṃ;
|
|
Na ca appatvā lokantaṃ, dukkhā atthi pamocanaṃ.
|
|
"Tasmā have lokavidū sumedho,
|
|
Lokantagū vusitabrahmacariyo;
|
|
Lokassa antaṃ samitāvi ñatvā,
|
|
Nāsīsati lokamimaṃ parañcā"ti.
|
|