Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 2. Коллекция о сыновьях божеств >> 3. Nānātitthiyavaggo (21-30) >> 5. Jantusuttaṃ
<< Назад 3. Nānātitthiyavaggo (21-30) Далее >>
Отображение колонок


5. Jantusuttaṃ Палийский оригинал

пали Комментарии
106.Evaṃ me sutaṃ – ekaṃ samayaṃ sambahulā bhikkhū, kosalesu viharanti himavantapasse araññakuṭikāya uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā.
Atha kho jantu devaputto tadahuposathe pannarase yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū gāthāhi ajjhabhāsi –
"Sukhajīvino pure āsuṃ, bhikkhū gotamasāvakā;
Anicchā piṇḍamesanā [piṇḍamesānā (?)], anicchā sayanāsanaṃ;
Loke aniccataṃ ñatvā, dukkhassantaṃ akaṃsu te.
"Dupposaṃ katvā attānaṃ, gāme gāmaṇikā viya;
Bhutvā bhutvā nipajjanti, parāgāresu mucchitā.
"Saṅghassa añjaliṃ katvā, idhekacce vadāmahaṃ [vandāmahaṃ (ka.)] ;
Apaviddhā anāthā te, yathā petā tatheva te [tatheva ca (sī.)].
"Ye kho pamattā viharanti, te me sandhāya bhāsitaṃ;
Ye appamattā viharanti, namo tesaṃ karomaha"nti.
<< Назад 3. Nānātitthiyavaggo (21-30) Далее >>