пали | Комментарии |
106.Evaṃ me sutaṃ – ekaṃ samayaṃ sambahulā bhikkhū, kosalesu viharanti himavantapasse araññakuṭikāya uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā.
|
|
Atha kho jantu devaputto tadahuposathe pannarase yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū gāthāhi ajjhabhāsi –
|
|
"Sukhajīvino pure āsuṃ, bhikkhū gotamasāvakā;
|
|
Anicchā piṇḍamesanā [piṇḍamesānā (?)], anicchā sayanāsanaṃ;
|
|
Loke aniccataṃ ñatvā, dukkhassantaṃ akaṃsu te.
|
|
"Dupposaṃ katvā attānaṃ, gāme gāmaṇikā viya;
|
|
Bhutvā bhutvā nipajjanti, parāgāresu mucchitā.
|
|
"Saṅghassa añjaliṃ katvā, idhekacce vadāmahaṃ [vandāmahaṃ (ka.)] ;
|
|
Apaviddhā anāthā te, yathā petā tatheva te [tatheva ca (sī.)].
|
|
"Ye kho pamattā viharanti, te me sandhāya bhāsitaṃ;
|
|
Ye appamattā viharanti, namo tesaṃ karomaha"nti.
|
|