пали | Комментарии |
105.Ekamantaṃ ṭhito kho ghaṭīkāro devaputto bhagavato santike imaṃ gāthaṃ abhāsi –
|
|
"Avihaṃ upapannāse, vimuttā satta bhikkhavo;
|
|
Rāgadosaparikkhīṇā, tiṇṇā loke visattika"nti.
|
|
"Ke ca te ataruṃ paṅkaṃ, maccudheyyaṃ suduttaraṃ;
|
|
Ke hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagu"nti.
|
|
"Upako palagaṇḍo [phalagaṇḍo (ka.)] ca, pukkusāti ca te tayo;
|
|
Bhaddiyo khaṇḍadevo ca, bāhuraggi ca saṅgiyo [bāhudantī ca piṅgiyo (sī. syā.)] ;
|
|
Te hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagu"nti.
|
|
"Kusalī bhāsasī tesaṃ, mārapāsappahāyinaṃ;
|
|
Kassa te dhammamaññāya, acchiduṃ bhavabandhana"nti.
|
|
"Na aññatra bhagavatā, nāññatra tava sāsanā;
|
|
Yassa te dhammamaññāya, acchiduṃ bhavabandhanaṃ.
|
|
"Yattha nāmañca rūpañca, asesaṃ uparujjhati;
|
|
Taṃ te dhammaṃ idhaññāya, acchiduṃ bhavabandhana"nti.
|
|
"Gambhīraṃ bhāsasī vācaṃ, dubbijānaṃ sudubbudhaṃ;
|
|
Kassa tvaṃ dhammamaññāya, vācaṃ bhāsasi īdisa"nti.
|
|
"Kumbhakāro pure āsiṃ, vekaḷiṅge ghaṭīkaro;
|
|
Mātāpettibharo āsiṃ, kassapassa upāsako.
|
|
"Virato methunā dhammā, brahmacārī nirāmiso;
|
|
Ahuvā te sagāmeyyo, ahuvā te pure sakhā.
|
|
"Sohamete pajānāmi, vimutte satta bhikkhavo;
|
|
Rāgadosaparikkhīṇe, tiṇṇe loke visattika"nti.
|
|
"Evametaṃ tadā āsi, yathā bhāsasi bhaggava;
|
|
Kumbhakāro pure āsi, vekaḷiṅge ghaṭīkaro.
|
|
"Mātāpettibharo āsi, kassapassa upāsako;
|
|
Virato methunā dhammā, brahmacārī nirāmiso;
|
|
Ahuvā me sagāmeyyo, ahuvā me pure sakhā"ti.
|
|
"Evametaṃ purāṇānaṃ, sahāyānaṃ ahu saṅgamo;
|
|
Ubhinnaṃ bhāvitattānaṃ, sarīrantimadhārina"nti.
|
|