Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 2. Коллекция о сыновьях божеств >> 3. Nānātitthiyavaggo (21-30) >> 4. Ghaṭīkārasuttaṃ
<< Назад 3. Nānātitthiyavaggo (21-30) Далее >>
Отображение колонок


4. Ghaṭīkārasuttaṃ Палийский оригинал

пали Комментарии
105.Ekamantaṃ ṭhito kho ghaṭīkāro devaputto bhagavato santike imaṃ gāthaṃ abhāsi –
"Avihaṃ upapannāse, vimuttā satta bhikkhavo;
Rāgadosaparikkhīṇā, tiṇṇā loke visattika"nti.
"Ke ca te ataruṃ paṅkaṃ, maccudheyyaṃ suduttaraṃ;
Ke hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagu"nti.
"Upako palagaṇḍo [phalagaṇḍo (ka.)] ca, pukkusāti ca te tayo;
Bhaddiyo khaṇḍadevo ca, bāhuraggi ca saṅgiyo [bāhudantī ca piṅgiyo (sī. syā.)] ;
Te hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagu"nti.
"Kusalī bhāsasī tesaṃ, mārapāsappahāyinaṃ;
Kassa te dhammamaññāya, acchiduṃ bhavabandhana"nti.
"Na aññatra bhagavatā, nāññatra tava sāsanā;
Yassa te dhammamaññāya, acchiduṃ bhavabandhanaṃ.
"Yattha nāmañca rūpañca, asesaṃ uparujjhati;
Taṃ te dhammaṃ idhaññāya, acchiduṃ bhavabandhana"nti.
"Gambhīraṃ bhāsasī vācaṃ, dubbijānaṃ sudubbudhaṃ;
Kassa tvaṃ dhammamaññāya, vācaṃ bhāsasi īdisa"nti.
"Kumbhakāro pure āsiṃ, vekaḷiṅge ghaṭīkaro;
Mātāpettibharo āsiṃ, kassapassa upāsako.
"Virato methunā dhammā, brahmacārī nirāmiso;
Ahuvā te sagāmeyyo, ahuvā te pure sakhā.
"Sohamete pajānāmi, vimutte satta bhikkhavo;
Rāgadosaparikkhīṇe, tiṇṇe loke visattika"nti.
"Evametaṃ tadā āsi, yathā bhāsasi bhaggava;
Kumbhakāro pure āsi, vekaḷiṅge ghaṭīkaro.
"Mātāpettibharo āsi, kassapassa upāsako;
Virato methunā dhammā, brahmacārī nirāmiso;
Ahuvā me sagāmeyyo, ahuvā me pure sakhā"ti.
"Evametaṃ purāṇānaṃ, sahāyānaṃ ahu saṅgamo;
Ubhinnaṃ bhāvitattānaṃ, sarīrantimadhārina"nti.
<< Назад 3. Nānātitthiyavaggo (21-30) Далее >>