пали | Комментарии |
104.Ekamantaṃ ṭhito kho serī devaputto bhagavantaṃ gāthāya ajjhabhāsi –
|
|
"Annamevābhinandanti, ubhaye devamānusā;
|
|
Atha ko nāma so yakkho, yaṃ annaṃ nābhinandatī"ti.
|
|
"Ye naṃ dadanti saddhāya, vippasannena cetasā;
|
|
Tameva annaṃ bhajati, asmiṃ loke paramhi ca.
|
|
"Tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū;
|
|
Puññāni paralokasmiṃ, patiṭṭhā honti pāṇina"nti.
|
|
"Acchariyaṃ, bhante, abbhutaṃ, bhante!
|
|
Yāvasubhāsitamidaṃ, bhante, bhagavatā –
|
|
"Ye naṃ dadanti saddhāya, vippasannena cetasā;
|
|
Tameva annaṃ bhajati, asmiṃ loke paramhi ca.
|
|
"Tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū;
|
|
Puññāni paralokasmiṃ, patiṭṭhā honti pāṇina"nti.
|
|
"Bhūtapubbāhaṃ, bhante, sirī [serī (sī. syā. kaṃ. pī.)] nāma rājā ahosiṃ dāyako dānapati dānassa vaṇṇavādī.
|
|
Tassa mayhaṃ, bhante, catūsu dvāresu dānaṃ dīyittha samaṇa-brāhmaṇa-kapaṇaddhika-vanibbakayācakānaṃ.
|
|
Atha kho maṃ, bhante, itthāgāraṃ upasaṅkamitvā etadavoca [itthāgārā upasaṅkamitvā etadavocuṃ (ka.)] – 'devassa kho [devasseva kho (ka. sī.)] dānaṃ dīyati; amhākaṃ dānaṃ na dīyati.
|
|
Sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmā'ti.
|
|
Tassa mayhaṃ, bhante, etadahosi – 'ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī.
|
|
Dānaṃ dassāmāti vadante kinti vadeyya'nti?
|
|
So khvāhaṃ, bhante, paṭhamaṃ dvāraṃ itthāgārassa adāsiṃ.
|
|
Tattha itthāgārassa dānaṃ dīyittha; mama dānaṃ paṭikkami.
|
|
"Atha kho maṃ, bhante, khattiyā anuyantā upasaṅkamitvā etadavocuṃ – 'devassa kho dānaṃ dīyati; itthāgārassa dānaṃ dīyati; amhākaṃ dānaṃ na dīyati.
|
|
Sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmā'ti.
|
|
Tassa mayhaṃ, bhante, etadahosi – 'ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī.
|
|
Dānaṃ dassāmāti vadante kinti vadeyya'nti ?
|
|
So khvāhaṃ, bhante, dutiyaṃ dvāraṃ khattiyānaṃ anuyantānaṃ adāsiṃ.
|
|
Tattha khattiyānaṃ anuyantānaṃ dānaṃ dīyittha, mama dānaṃ paṭikkami.
|
|
"Atha kho maṃ, bhante, balakāyo upasaṅkamitvā etadavoca – 'devassa kho dānaṃ dīyati; itthāgārassa dānaṃ dīyati; khattiyānaṃ anuyantānaṃ dānaṃ dīyati; amhākaṃ dānaṃ na dīyati.
|
|
Sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmā'ti.
|
|
Tassa mayhaṃ, bhante, etadahosi – 'ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī.
|
|
Dānaṃ dassāmāti vadante kinti vadeyya'nti?
|
|
So khvāhaṃ bhante, tatiyaṃ dvāraṃ balakāyassa adāsiṃ.
|
|
Tattha balakāyassa dānaṃ dīyittha, mama dānaṃ paṭikkami.
|
|
"Atha kho maṃ, bhante, brāhmaṇagahapatikā upasaṅkamitvā etadavocuṃ – 'devassa kho dānaṃ dīyati; itthāgārassa dānaṃ dīyati; khattiyānaṃ anuyantānaṃ dānaṃ dīyati; balakāyassa dānaṃ dīyati; amhākaṃ dānaṃ na dīyati.
|
|
Sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmā'ti.
|
|
Tassa mayhaṃ, bhante, etadahosi – 'ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī.
|
|
Dānaṃ dassāmāti vadante kinti vadeyya'nti?
|
|
So khvāhaṃ, bhante, catutthaṃ dvāraṃ brāhmaṇagahapatikānaṃ adāsiṃ.
|
|
Tattha brāhmaṇagahapatikānaṃ dānaṃ dīyittha, mama dānaṃ paṭikkami.
|
|
"Atha kho maṃ, bhante, purisā upasaṅkamitvā etadavocuṃ – 'na kho dāni devassa koci dānaṃ dīyatī'ti.
|
|
Evaṃ vuttāhaṃ, bhante, te purise etadavocaṃ – 'tena hi, bhaṇe, yo bāhiresu janapadesu āyo sañjāyati tato upaḍḍhaṃ antepure pavesetha, upaḍḍhaṃ tattheva dānaṃ detha samaṇa-brāhmaṇa-kapaṇaddhika-vanibbaka-yācakāna'nti.
|
|
So khvāhaṃ, bhante, evaṃ dīgharattaṃ katānaṃ puññānaṃ evaṃ dīgharattaṃ katānaṃ kusalānaṃ dhammānaṃ pariyantaṃ nādhigacchāmi – ettakaṃ puññanti vā ettako puññavipākoti vā ettakaṃ sagge ṭhātabbanti vāti.
|
|
Acchariyaṃ, bhante, abbhutaṃ, bhante!
|
|
Yāvasubhāsitamidaṃ, bhante, bhagavatā –
|
|
"Ye naṃ dadanti saddhāya, vippasannena cetasā;
|
|
Tameva annaṃ bhajati, asmiṃ loke paramhi ca.
|
|
"Tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū;
|
|
Puññāni paralokasmiṃ, patiṭṭhā honti pāṇina"nti.
|
|