Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 2. Коллекция о сыновьях божеств >> 3. Nānātitthiyavaggo (21-30) >> 3. Serīsuttaṃ
<< Назад 3. Nānātitthiyavaggo (21-30) Далее >>
Отображение колонок


3. Serīsuttaṃ Палийский оригинал

пали Комментарии
104.Ekamantaṃ ṭhito kho serī devaputto bhagavantaṃ gāthāya ajjhabhāsi –
"Annamevābhinandanti, ubhaye devamānusā;
Atha ko nāma so yakkho, yaṃ annaṃ nābhinandatī"ti.
"Ye naṃ dadanti saddhāya, vippasannena cetasā;
Tameva annaṃ bhajati, asmiṃ loke paramhi ca.
"Tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū;
Puññāni paralokasmiṃ, patiṭṭhā honti pāṇina"nti.
"Acchariyaṃ, bhante, abbhutaṃ, bhante!
Yāvasubhāsitamidaṃ, bhante, bhagavatā –
"Ye naṃ dadanti saddhāya, vippasannena cetasā;
Tameva annaṃ bhajati, asmiṃ loke paramhi ca.
"Tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū;
Puññāni paralokasmiṃ, patiṭṭhā honti pāṇina"nti.
"Bhūtapubbāhaṃ, bhante, sirī [serī (sī. syā. kaṃ. pī.)] nāma rājā ahosiṃ dāyako dānapati dānassa vaṇṇavādī.
Tassa mayhaṃ, bhante, catūsu dvāresu dānaṃ dīyittha samaṇa-brāhmaṇa-kapaṇaddhika-vanibbakayācakānaṃ.
Atha kho maṃ, bhante, itthāgāraṃ upasaṅkamitvā etadavoca [itthāgārā upasaṅkamitvā etadavocuṃ (ka.)] – 'devassa kho [devasseva kho (ka. sī.)] dānaṃ dīyati; amhākaṃ dānaṃ na dīyati.
Sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmā'ti.
Tassa mayhaṃ, bhante, etadahosi – 'ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī.
Dānaṃ dassāmāti vadante kinti vadeyya'nti?
So khvāhaṃ, bhante, paṭhamaṃ dvāraṃ itthāgārassa adāsiṃ.
Tattha itthāgārassa dānaṃ dīyittha; mama dānaṃ paṭikkami.
"Atha kho maṃ, bhante, khattiyā anuyantā upasaṅkamitvā etadavocuṃ – 'devassa kho dānaṃ dīyati; itthāgārassa dānaṃ dīyati; amhākaṃ dānaṃ na dīyati.
Sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmā'ti.
Tassa mayhaṃ, bhante, etadahosi – 'ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī.
Dānaṃ dassāmāti vadante kinti vadeyya'nti ?
So khvāhaṃ, bhante, dutiyaṃ dvāraṃ khattiyānaṃ anuyantānaṃ adāsiṃ.
Tattha khattiyānaṃ anuyantānaṃ dānaṃ dīyittha, mama dānaṃ paṭikkami.
"Atha kho maṃ, bhante, balakāyo upasaṅkamitvā etadavoca – 'devassa kho dānaṃ dīyati; itthāgārassa dānaṃ dīyati; khattiyānaṃ anuyantānaṃ dānaṃ dīyati; amhākaṃ dānaṃ na dīyati.
Sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmā'ti.
Tassa mayhaṃ, bhante, etadahosi – 'ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī.
Dānaṃ dassāmāti vadante kinti vadeyya'nti?
So khvāhaṃ bhante, tatiyaṃ dvāraṃ balakāyassa adāsiṃ.
Tattha balakāyassa dānaṃ dīyittha, mama dānaṃ paṭikkami.
"Atha kho maṃ, bhante, brāhmaṇagahapatikā upasaṅkamitvā etadavocuṃ – 'devassa kho dānaṃ dīyati; itthāgārassa dānaṃ dīyati; khattiyānaṃ anuyantānaṃ dānaṃ dīyati; balakāyassa dānaṃ dīyati; amhākaṃ dānaṃ na dīyati.
Sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmā'ti.
Tassa mayhaṃ, bhante, etadahosi – 'ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī.
Dānaṃ dassāmāti vadante kinti vadeyya'nti?
So khvāhaṃ, bhante, catutthaṃ dvāraṃ brāhmaṇagahapatikānaṃ adāsiṃ.
Tattha brāhmaṇagahapatikānaṃ dānaṃ dīyittha, mama dānaṃ paṭikkami.
"Atha kho maṃ, bhante, purisā upasaṅkamitvā etadavocuṃ – 'na kho dāni devassa koci dānaṃ dīyatī'ti.
Evaṃ vuttāhaṃ, bhante, te purise etadavocaṃ – 'tena hi, bhaṇe, yo bāhiresu janapadesu āyo sañjāyati tato upaḍḍhaṃ antepure pavesetha, upaḍḍhaṃ tattheva dānaṃ detha samaṇa-brāhmaṇa-kapaṇaddhika-vanibbaka-yācakāna'nti.
So khvāhaṃ, bhante, evaṃ dīgharattaṃ katānaṃ puññānaṃ evaṃ dīgharattaṃ katānaṃ kusalānaṃ dhammānaṃ pariyantaṃ nādhigacchāmi – ettakaṃ puññanti vā ettako puññavipākoti vā ettakaṃ sagge ṭhātabbanti vāti.
Acchariyaṃ, bhante, abbhutaṃ, bhante!
Yāvasubhāsitamidaṃ, bhante, bhagavatā –
"Ye naṃ dadanti saddhāya, vippasannena cetasā;
Tameva annaṃ bhajati, asmiṃ loke paramhi ca.
"Tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū;
Puññāni paralokasmiṃ, patiṭṭhā honti pāṇina"nti.
<< Назад 3. Nānātitthiyavaggo (21-30) Далее >>