Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 2. Коллекция о сыновьях божеств >> 3. Nānātitthiyavaggo (21-30) >> 2. Khemasuttaṃ
<< Назад 3. Nānātitthiyavaggo (21-30) Далее >>
Отображение колонок


2. Khemasuttaṃ Палийский оригинал

пали Комментарии
103.Ekamantaṃ ṭhito kho khemo devaputto bhagavato santike imā gāthāyo abhāsi –
"Caranti bālā dummedhā, amitteneva attanā;
Karontā pāpakaṃ kammaṃ, yaṃ hoti kaṭukapphalaṃ.
"Na taṃ kammaṃ kataṃ sādhu, yaṃ katvā anutappati;
Yassa assumukho rodaṃ, vipākaṃ paṭisevati.
"Tañca kammaṃ kataṃ sādhu, yaṃ katvā nānutappati;
Yassa patīto sumano, vipākaṃ paṭisevati.
"Paṭikacceva [paṭigacceva (sī.)] taṃ kayirā, yaṃ jaññā hitamattano;
Na sākaṭikacintāya, mantā dhīro parakkame.
"Yathā sākaṭiko maṭṭhaṃ [panthaṃ (sī.), pasatthaṃ (syā. kaṃ.)], samaṃ hitvā mahāpathaṃ;
Visamaṃ maggamāruyha, akkhacchinnova jhāyati.
"Evaṃ dhammā apakkamma, adhammamanuvattiya;
Mando maccumukhaṃ patto, akkhacchinnova jhāyatī"ti.
<< Назад 3. Nānātitthiyavaggo (21-30) Далее >>