пали | Комментарии |
103.Ekamantaṃ ṭhito kho khemo devaputto bhagavato santike imā gāthāyo abhāsi –
|
|
"Caranti bālā dummedhā, amitteneva attanā;
|
|
Karontā pāpakaṃ kammaṃ, yaṃ hoti kaṭukapphalaṃ.
|
|
"Na taṃ kammaṃ kataṃ sādhu, yaṃ katvā anutappati;
|
|
Yassa assumukho rodaṃ, vipākaṃ paṭisevati.
|
|
"Tañca kammaṃ kataṃ sādhu, yaṃ katvā nānutappati;
|
|
Yassa patīto sumano, vipākaṃ paṭisevati.
|
|
"Paṭikacceva [paṭigacceva (sī.)] taṃ kayirā, yaṃ jaññā hitamattano;
|
|
Na sākaṭikacintāya, mantā dhīro parakkame.
|
|
"Yathā sākaṭiko maṭṭhaṃ [panthaṃ (sī.), pasatthaṃ (syā. kaṃ.)], samaṃ hitvā mahāpathaṃ;
|
|
Visamaṃ maggamāruyha, akkhacchinnova jhāyati.
|
|
"Evaṃ dhammā apakkamma, adhammamanuvattiya;
|
|
Mando maccumukhaṃ patto, akkhacchinnova jhāyatī"ti.
|
|