пали | Комментарии |
102.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
|
|
Atha kho sivo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
|
|
Ekamantaṃ ṭhito kho sivo devaputto bhagavato santike imā gāthāyo abhāsi –
|
|
"Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
|
|
Sataṃ saddhammamaññāya, seyyo hoti na pāpiyo.
|
|
"Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
|
|
Sataṃ saddhammamaññāya, paññā labbhati nāññato.
|
|
"Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
|
|
Sataṃ saddhammamaññāya, sokamajjhe na socati.
|
|
"Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
|
|
Sataṃ saddhammamaññāya, ñātimajjhe virocati.
|
|
"Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
|
|
Sataṃ saddhammamaññāya, sattā gacchanti suggatiṃ.
|
|
"Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
|
|
Sataṃ saddhammamaññāya, sattā tiṭṭhanti sātata"nti.
|
|
Atha kho bhagavā sivaṃ devaputtaṃ gāthāya paccabhāsi –
|
|
"Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
|
|
Sataṃ saddhammamaññāya, sabbadukkhā pamuccatī"ti.
|
|