Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 2. Коллекция о сыновьях божеств >> 3. Nānātitthiyavaggo (21-30) >> 1. Sivasuttaṃ
3. Nānātitthiyavaggo (21-30) Далее >>
Отображение колонок


1. Sivasuttaṃ Палийский оригинал

пали Комментарии
102.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Atha kho sivo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhito kho sivo devaputto bhagavato santike imā gāthāyo abhāsi –
"Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya, seyyo hoti na pāpiyo.
"Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya, paññā labbhati nāññato.
"Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya, sokamajjhe na socati.
"Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya, ñātimajjhe virocati.
"Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya, sattā gacchanti suggatiṃ.
"Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya, sattā tiṭṭhanti sātata"nti.
Atha kho bhagavā sivaṃ devaputtaṃ gāthāya paccabhāsi –
"Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya, sabbadukkhā pamuccatī"ti.
3. Nānātitthiyavaggo (21-30) Далее >>