Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 2. Коллекция о сыновьях божеств >> 3. Nānātitthiyavaggo (21-30) >> 7. Nandasuttaṃ
<< Назад 3. Nānātitthiyavaggo (21-30) Далее >>
Отображение колонок


7. Nandasuttaṃ Палийский оригинал

пали Комментарии
108.Ekamantaṃ ṭhito kho nando devaputto bhagavato santike imaṃ gāthaṃ abhāsi –
"Accenti kālā tarayanti rattiyo,
Vayoguṇā anupubbaṃ jahanti;
Etaṃ bhayaṃ maraṇe pekkhamāno,
Puññāni kayirātha sukhāvahānī"ti.
"Accenti kālā tarayanti rattiyo,
Vayoguṇā anupubbaṃ jahanti;
Etaṃ bhayaṃ maraṇe pekkhamāno,
Lokāmisaṃ pajahe santipekkho"ti.
<< Назад 3. Nānātitthiyavaggo (21-30) Далее >>