Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 1. Коллекция о божествах >> 6. Saddhāsuttaṃ
<< Назад 1. Коллекция о божествах Далее >>
Отображение колонок


6. Saddhāsuttaṃ Палийский оригинал

пали Комментарии
36.Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
"Saddhā dutiyā purisassa hoti,
No ce assaddhiyaṃ avatiṭṭhati;
Yaso ca kittī ca tatvassa hoti,
Saggañca so gacchati sarīraṃ vihāyā"ti.
Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi –
"Kodhaṃ jahe vippajaheyya mānaṃ,
Saṃyojanaṃ sabbamatikkameyya;
Taṃ nāmarūpasmimasajjamānaṃ,
Akiñcanaṃ nānupatanti saṅgā"ti.
"Pamādamanuyuñjanti, bālā dummedhino janā;
Appamādañca medhāvī, dhanaṃ seṭṭhaṃva rakkhati.
"Mā pamādamanuyuñjetha, mā kāmarati santhavaṃ;
Appamatto hi jhāyanto, pappoti paramaṃ sukha"ntntti.
<< Назад 1. Коллекция о божествах Далее >>