Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 1. Коллекция о божествах >> 5. Ujjhānasaññisuttaṃ
<< Назад 1. Коллекция о божествах Далее >>
Отображение колонок


5. Ujjhānasaññisuttaṃ Палийский оригинал

пали Комментарии
35.Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Atha kho sambahulā ujjhānasaññikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā vehāsaṃ aṭṭhaṃsu.
Vehāsaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
"Aññathā santamattānaṃ, aññathā yo pavedaye;
Nikacca kitavasseva, bhuttaṃ theyyena tassa taṃ.
"Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;
Akarontaṃ bhāsamānānaṃ, parijānanti paṇḍitā"ti.
"Na yidaṃ bhāsitamattena, ekantasavanena vā;
Anukkamitave sakkā, yāyaṃ paṭipadā daḷhā;
Yāya dhīrā pamuccanti, jhāyino mārabandhanā.
"Na ve dhīrā pakubbanti, viditvā lokapariyāyaṃ;
Aññāya nibbutā dhīrā, tiṇṇā loke visattika"nti.
Atha kho tā devatāyo pathaviyaṃ patiṭṭhahitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ – "accayo no, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ [yathābālā yathāmūḷhā yathāakusalā (sabbattha)], yā mayaṃ bhagavantaṃ āsādetabbaṃ amaññimhā.
Tāsaṃ no, bhante, bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā"ti.
Atha kho bhagavā sitaṃ pātvākāsi.
Atha kho tā devatāyo bhiyyosomattāya ujjhāyantiyo vehāsaṃ abbhuggañchuṃ.
Ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
"Accayaṃ desayantīnaṃ, yo ce na paṭigaṇhati;
Kopantaro dosagaru, sa veraṃ paṭimuñcatī"ti.
"Accayo ce na vijjetha, nocidhāpagataṃ [nocīdha apahataṃ (syā. kaṃ.), nocidhāpakataṃ (?)] siyā;
Verāni na ca sammeyyuṃ, kenīdha [verāni ca sammeyyuṃ, tenidha (sī.)] kusalo siyā"ti.
"Kassaccayā na vijjanti, kassa natthi apāgataṃ;
Ko na sammohamāpādi, ko ca dhīro [kodha dhīro (syā. kaṃ.)] sadā sato"ti.
"Tathāgatassa buddhassa, sabbabhūtānukampino;
Tassaccayā na vijjanti, tassa natthi apāgataṃ;
So na sammohamāpādi, sova [sodha (syā. kaṃ.)] dhīro sadā sato"ti.
"Accayaṃ desayantīnaṃ, yo ce na paṭigaṇhati;
Kopantaro dosagaru, sa veraṃ paṭimuñcati;
Taṃ veraṃ nābhinandāmi, paṭiggaṇhāmi voccaya"nti.
<< Назад 1. Коллекция о божествах Далее >>