Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 1. Коллекция о божествах >> 4. Nasantisuttaṃ
<< Назад 1. Коллекция о божествах Далее >>
Отображение колонок


4. Nasantisuttaṃ Палийский оригинал

пали Комментарии
34.Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
"Na santi kāmā manujesu niccā,
Santīdha kamanīyāni yesu [kāmesu (ka.)] baddho;
Yesu pamatto apunāgamanaṃ,
Anāgantā puriso maccudheyyā"ti.
"Chandajaṃ aghaṃ chandajaṃ dukkhaṃ;
Chandavinayā aghavinayo;
Aghavinayā dukkhavinayo"ti.
"Na te kāmā yāni citrāni loke,
Saṅkapparāgo purisassa kāmo;
Tiṭṭhanti citrāni tatheva loke,
Athettha dhīrā vinayanti chandaṃ.
"Kodhaṃ jahe vippajaheyya mānaṃ,
Saṃyojanaṃ sabbamatikkameyya;
Taṃ nāmarūpasmimasajjamānaṃ,
Akiñcanaṃ nānupatanti dukkhā.
"Pahāsi saṅkhaṃ na vimānamajjhagā [na ca mānamajjhagā (ka. sī.), na vimānamāgā (syā. kaṃ.)],
Acchecchi taṇhaṃ idha nāmarūpe;
Taṃ chinnaganthaṃ anighaṃ nirāsaṃ,
Pariyesamānā nājjhagamuṃ;
Devā manussā idha vā huraṃ vā,
Saggesu vā sabbanivesanesū"ti.
"Taṃ ce hi nāddakkhuṃ tathāvimuttaṃ (iccāyasmā mogharājā),
Devā manussā idha vā huraṃ vā;
Naruttamaṃ atthacaraṃ narānaṃ,
Ye taṃ namassanti pasaṃsiyā te"ti.
"Pasaṃsiyā tepi bhavanti bhikkhū (mogharājāti bhagavā),
Ye taṃ namassanti tathāvimuttaṃ;
Aññāya dhammaṃ vicikicchaṃ pahāya,
Saṅgātigā tepi bhavanti bhikkhū"ti.
<< Назад 1. Коллекция о божествах Далее >>