Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 1. Коллекция о божествах >> 3. Sādhusuttaṃ
<< Назад 1. Коллекция о божествах Далее >>
Отображение колонок


3. Sādhusuttaṃ Палийский оригинал

пали Комментарии
33.Sāvatthinidānaṃ.
Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ udānaṃ udānesi –
"Sādhu kho, mārisa, dānaṃ;
Maccherā ca pamādā ca, evaṃ dānaṃ na dīyati;
Puññaṃ ākaṅkhamānena, deyyaṃ hoti vijānatā"ti.
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi –
"Sādhu kho, mārisa, dānaṃ;
Api ca appakasmimpi sāhu dānaṃ".
"Appasmeke pavecchanti, bahuneke na dicchare;
Appasmā dakkhiṇā dinnā, sahassena samaṃ mitā"ti.
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi –
"Sādhu kho, mārisa, dānaṃ; appakasmimpi sāhu dānaṃ;
Api ca saddhāyapi sāhu dānaṃ".
"Dānañca yuddhañca samānamāhu,
Appāpi santā bahuke jinanti;
Appampi ce saddahāno dadāti,
Teneva so hoti sukhī paratthā"ti.
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi –
"Sādhu kho, mārisa, dānaṃ; appakasmimpi sāhu dānaṃ;
Saddhāyapi sāhu dānaṃ; api ca dhammaladdhassāpi sāhu dānaṃ".
"Yo dhammaladdhassa dadāti dānaṃ,
Uṭṭhānavīriyādhigatassa jantu;
Atikkamma so vetaraṇiṃ yamassa,
Dibbāni ṭhānāni upeti macco"ti.
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi –
"Sādhu kho, mārisa, dānaṃ; appakasmimpi sāhu dānaṃ;
Saddhāyapi sāhu dānaṃ; dhammaladdhassāpi sāhu dānaṃ;
Api ca viceyya dānampi sāhu dānaṃ".
"Viceyya dānaṃ sugatappasatthaṃ,
Ye dakkhiṇeyyā idha jīvaloke;
Etesu dinnāni mahapphalāni,
Bījāni vuttāni yathā sukhette"ti.
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi –
"Sādhu kho, mārisa, dānaṃ; appakasmimpi sāhu dānaṃ;
Saddhāyapi sāhu dānaṃ; dhammaladdhassāpi sāhu dānaṃ;
Viceyya dānampi sāhu dānaṃ; api ca pāṇesupi sādhu saṃyamo".
"Yo pāṇabhūtāni [pāṇabhūtesu (sī. pī.)] aheṭhayaṃ caraṃ,
Parūpavādā na karonti pāpaṃ;
Bhīruṃ pasaṃsanti na hi tattha sūraṃ,
Bhayā hi santo na karonti pāpa"nti.
Atha kho aparā devatā bhagavantaṃ etadavoca – "kassa nu kho, bhagavā, subhāsita"nti?
"Sabbāsaṃ vo subhāsitaṃ pariyāyena, api ca mamapi suṇātha –
"Saddhā hi dānaṃ bahudhā pasatthaṃ,
Dānā ca kho dhammapadaṃva seyyo;
Pubbe ca hi pubbatare ca santo,
Nibbānamevajjhagamuṃ sapaññā"ti.
<< Назад 1. Коллекция о божествах Далее >>