| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
СН 1.32 Палийский оригинал
| пали | Комментарии |
| 32.Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. | |
| Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. | |
| Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi – | |
| "Maccherā ca pamādā ca, evaṃ dānaṃ na dīyati [diyyati (ka.)] ; | |
| Puññaṃ ākaṅkhamānena, deyyaṃ hoti vijānatā"ti. | |
| Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi – | |
| "Yasseva bhīto na dadāti maccharī, tadevādadato bhayaṃ; | |
| Jighacchā ca pipāsā ca, yassa bhāyati maccharī; | |
| Tameva bālaṃ phusati, asmiṃ loke paramhi ca. | |
| "Tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū; | |
| Puññāni paralokasmiṃ, patiṭṭhā honti pāṇina"nti. | |
| Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi – | |
| "Te matesu na mīyanti, panthānaṃva sahabbajaṃ; | |
| Appasmiṃ ye pavecchanti, esa dhammo sanantano. | |
| "Appasmeke pavecchanti, bahuneke na dicchare; | |
| Appasmā dakkhiṇā dinnā, sahassena samaṃ mitā"ti. | |
| Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi – | |
| "Duddadaṃ dadamānānaṃ, dukkaraṃ kamma kubbataṃ; | |
| Asanto nānukubbanti, sataṃ dhammo duranvayo [durannayo (sī.)]. | |
| "Tasmā satañca asataṃ [asatañca (sī. syā. kaṃ.)], nānā hoti ito gati; | |
| Asanto nirayaṃ yanti, santo saggaparāyanā"ti. | |
| Atha kho aparā devatā bhagavato santike etadavoca – "kassa nu kho, bhagavā, subhāsita"nti? | |
| "Sabbāsaṃ vo subhāsitaṃ pariyāyena; api ca mamapi suṇātha – | |
| "Dhammaṃ care yopi samuñjakaṃ care, | |
| Dārañca posaṃ dadamappakasmiṃ; | |
| Sataṃ sahassānaṃ sahassayāginaṃ, | |
| Kalampi nāgghanti tathāvidhassa te"ti. | |
| Atha kho aparā devatā bhagavantaṃ gāthāya ajjhabhāsi – | |
| "Kenesa yañño vipulo mahaggato, | |
| Samena dinnassa na agghameti; | |
| Kathaṃ [idaṃ padaṃ katthaci sīhaḷapotthake natthi] sataṃ sahassānaṃ sahassayāginaṃ, | |
| Kalampi nāgghanti tathāvidhassa te"ti. | |
| "Dadanti heke visame niviṭṭhā, |
В антологии перед этим есть предложение, согласно которому эту строфу зачитал Будда в ответ на вопрос божества. Все комментарии (1) |
| Chetvā vadhitvā atha socayitvā; | |
| Sā dakkhiṇā assumukhā sadaṇḍā, | |
| Samena dinnassa na agghameti. | |
| "Evaṃ sataṃ sahassānaṃ sahassayāginaṃ; | |
| Kalampi nāgghanti tathāvidhassa te"ti. |