Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 1. Коллекция о божествах >> СН 1.32
<< Назад 1. Коллекция о божествах Далее >>
Отображение колонок



СН 1.32 Палийский оригинал

пали Комментарии
32.Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
"Maccherā ca pamādā ca, evaṃ dānaṃ na dīyati [diyyati (ka.)] ;
Puññaṃ ākaṅkhamānena, deyyaṃ hoti vijānatā"ti.
Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi –
"Yasseva bhīto na dadāti maccharī, tadevādadato bhayaṃ;
Jighacchā ca pipāsā ca, yassa bhāyati maccharī;
Tameva bālaṃ phusati, asmiṃ loke paramhi ca.
"Tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū;
Puññāni paralokasmiṃ, patiṭṭhā honti pāṇina"nti.
Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi –
"Te matesu na mīyanti, panthānaṃva sahabbajaṃ;
Appasmiṃ ye pavecchanti, esa dhammo sanantano.
"Appasmeke pavecchanti, bahuneke na dicchare;
Appasmā dakkhiṇā dinnā, sahassena samaṃ mitā"ti.
Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi –
"Duddadaṃ dadamānānaṃ, dukkaraṃ kamma kubbataṃ;
Asanto nānukubbanti, sataṃ dhammo duranvayo [durannayo (sī.)].
"Tasmā satañca asataṃ [asatañca (sī. syā. kaṃ.)], nānā hoti ito gati;
Asanto nirayaṃ yanti, santo saggaparāyanā"ti.
Atha kho aparā devatā bhagavato santike etadavoca – "kassa nu kho, bhagavā, subhāsita"nti?
"Sabbāsaṃ vo subhāsitaṃ pariyāyena; api ca mamapi suṇātha –
"Dhammaṃ care yopi samuñjakaṃ care,
Dārañca posaṃ dadamappakasmiṃ;
Sataṃ sahassānaṃ sahassayāginaṃ,
Kalampi nāgghanti tathāvidhassa te"ti.
Atha kho aparā devatā bhagavantaṃ gāthāya ajjhabhāsi –
"Kenesa yañño vipulo mahaggato,
Samena dinnassa na agghameti;
Kathaṃ [idaṃ padaṃ katthaci sīhaḷapotthake natthi] sataṃ sahassānaṃ sahassayāginaṃ,
Kalampi nāgghanti tathāvidhassa te"ti.
"Dadanti heke visame niviṭṭhā, В антологии перед этим есть предложение, согласно которому эту строфу зачитал Будда в ответ на вопрос божества.
Все комментарии (1)
Chetvā vadhitvā atha socayitvā;
Sā dakkhiṇā assumukhā sadaṇḍā,
Samena dinnassa na agghameti.
"Evaṃ sataṃ sahassānaṃ sahassayāginaṃ;
Kalampi nāgghanti tathāvidhassa te"ti.
Метки: дарение 
<< Назад 1. Коллекция о божествах Далее >>