Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Aṅguttaranikāya >> 8. Aṭṭhakādinipātapāḷi >> 5. Uposathavaggo (41-50) >> 9. Paṭhamaidhalokikasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 5. Uposathavaggo (41-50) Далее >>

Связанные тексты
Смотреть Закладка

9. Paṭhamaidhalokikasuttaṃ Таблица

Смотреть T Закладка

49. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho visākhā migāramātā yena bhagavā tenupasaṅkami - pe -. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca –

Смотреть T Закладка

"Catūhi kho, visākhe, dhammehi samannāgato mātugāmo idhalokavijayāya paṭipanno hoti, ayaṃsa loko āraddho hoti. Katamehi catūhi? Idha, visākhe, mātugāmo susaṃvihitakammanto hoti, saṅgahitaparijano, bhattu manāpaṃ carati, sambhataṃ anurakkhati.

Смотреть T Закладка

"Kathañca, visākhe, mātugāmo susaṃvihitakammanto hoti? Idha, visākhe, mātugāmo ye te bhattu abbhantarā kammantā – uṇṇāti vā kappāsāti vā – tattha dakkhā hoti analasā tatrupāyāya vīmaṃsāya samannāgatā alaṃ kātuṃ alaṃ saṃvidhātuṃ. Evaṃ kho, visākhe, mātugāmo susaṃvihitakammanto hoti.

Смотреть T Закладка

"Kathañca, visākhe, mātugāmo saṅgahitaparijano hoti? Idha, visākhe, mātugāmo yo so bhattu abbhantaro antojano – dāsāti vā pessāti vā kammakarāti vā – tesaṃ katañca katato jānāti akatañca akatato jānāti, gilānakānañca balābalaṃ jānāti khādanīyaṃ bhojanīyañcassa paccaṃsena saṃvibhajati. Evaṃ kho, visākhe, mātugāmo saṅgahitaparijano hoti.

Смотреть T Закладка

"Kathañca, visākhe, mātugāmo bhattu manāpaṃ carati? Idha, visākhe, mātugāmo yaṃ bhattu amanāpasaṅkhātaṃ taṃ jīvitahetupi na ajjhācarati. Evaṃ kho, visākhe, mātugāmo bhattu manāpaṃ carati.

Смотреть T Закладка

"Kathañca, visākhe, mātugāmo sambhataṃ anurakkhati? Idha, visākhe, mātugāmo yaṃ bhattā āharati dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā taṃ ārakkhena guttiyā sampādeti, tattha ca hoti adhuttī athenī asoṇḍī avināsikā. Evaṃ kho, visākhe, mātugāmo sambhataṃ anurakkhati. Imehi kho, visākhe, catūhi dhammehi samannāgato mātugāmo idhalokavijayāya paṭipanno hoti, ayaṃsa loko āraddho hoti.

Смотреть T Закладка

"Catūhi kho, visākhe, dhammehi samannāgato mātugāmo paralokavijayāya paṭipanno hoti, paraloko āraddho hoti. Katamehi catūhi? Idha, visākhe, mātugāmo saddhāsampanno hoti, sīlasampanno hoti, cāgasampanno hoti, paññāsampanno hoti.

Смотреть T Закладка

"Kathañca, visākhe, mātugāmo saddhāsampanno hoti? Idha, visākhe, mātugāmo saddho hoti, saddahati tathāgatassa bodhiṃ – 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti. Evaṃ kho, visākhe, mātugāmo saddhāsampanno hoti.

Смотреть T Закладка

"Kathañca, visākhe, mātugāmo sīlasampanno hoti? Idha, visākhe, mātugāmo pāṇātipātā paṭivirato hoti - pe - surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Evaṃ kho, visākhe, mātugāmo sīlasampanno hoti.

Смотреть T Закладка

"Kathañca, visākhe, mātugāmo cāgasampanno hoti? Idha, visākhe, mātugāmo vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgā payatapāṇinī vossaggaratā yācayogā dānasaṃvibhāgaratā. Evaṃ kho, visākhe, mātugāmo cāgasampanno hoti.

Смотреть T Закладка

"Kathañca, visākhe, mātugāmo paññāsampanno hoti? Idha, visākhe, mātugāmo paññavā hoti - pe - evaṃ kho, visākhe, mātugāmo paññāsampanno hoti. Imehi kho, visākhe, catūhi dhammehi samannāgato mātugāmo paralokavijayāya paṭipanno hoti, paraloko āraddho hotī"ti.

Смотреть T Закладка

"Susaṃvihitakammantā, saṅgahitaparijjanā;

Смотреть T Закладка

Bhattu manāpaṃ carati, sambhataṃ anurakkhati.

Смотреть T Закладка

"Saddhā sīlena sampannā, vadaññū vītamaccharā;

Смотреть T Закладка

Niccaṃ maggaṃ visodheti, sotthānaṃ samparāyikaṃ.

Смотреть T Закладка

"Iccete aṭṭha dhammā ca, yassā vijjanti nāriyā;

Смотреть T Закладка

Tampi sīlavatiṃ āhu, dhammaṭṭhaṃ saccavādiniṃ.

Смотреть T Закладка

"Soḷasākārasampannā, aṭṭhaṅgasusamāgatā;

Смотреть T Закладка

Tādisī sīlavatī upāsikā;

Смотреть T Закладка

Upapajjati devalokaṃ manāpa"nti. navamaṃ;

Метки: женщины  домохозяин  семья 
<< Назад 5. Uposathavaggo (41-50) Далее >>