Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Mahāvaggapāḷi (45-56) >> 11. (55) Sotāpattisaṃyuttaṃ >> 1. Veḷudvāravaggo (1-10) >> 1. Cakkavattirājasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
1. Veḷudvāravaggo (1-10) Далее >>

Связанные тексты
Смотреть Закладка

1. Cakkavattirājasuttaṃ Таблица

Смотреть T Закладка

997. Sāvatthinidānaṃ. Tatra kho bhagavā - pe - etadavoca – "kiñcāpi, bhikkhave, rājā cakkavattī [cakkavatti (syā. kaṃ. pī. ka.)] catunnaṃ dīpānaṃ issariyādhipaccaṃ rajjaṃ kāretvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati devānaṃ tāvatiṃsānaṃ sahabyataṃ, so tattha nandane vane accharāsaṅghaparivuto dibbehi ca pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, so catūhi dhammehi asamannāgato, atha kho so aparimuttova [aparimutto ca (syā. kaṃ. ka.)] nirayā aparimutto tiracchānayoniyā aparimutto pettivisayā aparimutto apāyaduggativinipātā. Kiñcāpi, bhikkhave, ariyasāvako piṇḍiyālopena yāpeti, nantakāni ca dhāreti, so catūhi dhammehi samannāgato, atha kho so parimutto [parimutto ca (syā. kaṃ. ka.)] nirayā parimutto tiracchānayoniyā parimutto pettivisayā parimutto apāyaduggativinipātā".

Смотреть T Закладка

"Katamehi catūhi? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti – 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti. Dhamme aveccappasādena samannāgato hoti – 'svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī'ti. Saṅghe aveccappasādena samannāgato hoti – 'suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ – cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā'ti. Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi catūhi dhammehi samannāgato hoti. Yo ca, bhikkhave, catunnaṃ dīpānaṃ paṭilābho, yo catunnaṃ dhammānaṃ paṭilābho catunnaṃ dīpānaṃ paṭilābho catunnaṃ dhammānaṃ paṭilābhassa kalaṃ nāgghati soḷasi"nti. Paṭhamaṃ.

Метки: три драгоценности  нравственность 
1. Veḷudvāravaggo (1-10) Далее >>