Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Saṃyuttanikāya (aṭṭhakathā) >> Mahāvagga-aṭṭhakathā (45-56) >> 11. Sotāpattisaṃyuttaṃ >> 1. Veḷudvāravaggo >> СН 55.1 комментарий
1. Veḷudvāravaggo Далее >>

Связанные тексты
Отображение колонок



СН 55.1 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
997.Sotāpattisaṃyuttassa paṭhame kiñcāpīti anuggahagarahaṇesu nipāto.
Catunnañhi mahādīpānaṃ issariyādhipaccaṃ rajjaṃ anuggaṇhanto catunnañca apāyānaṃ appahīnabhāvaṃ garahanto satthā "kiñcāpi, bhikkhave, rājā cakkavattī"tiādimāha.
Tattha catunnaṃ dīpānanti dvisahassadīpaparivārānaṃ catunnaṃ mahādīpānaṃ.
Issariyādhipaccanti issarabhāvo issariyaṃ, adhipatibhāvo ādhipaccaṃ, issariyaṃ ādhipaccaṃ etasmiṃ rajje, na chedanabhedananti issariyādhipaccaṃ.
Kāretvāti evarūpaṃ rajjaṃ pavattāpetvā.
Kiñcāpi, bhikkhave, ariyasāvakoti ettha anuggahapasaṃsāsu nipāto.
Piṇḍiyālopena hi yāpanaṃ anuggahanto catunnañca apāyānaṃ pahīnabhāvaṃ pasaṃsanto satthā "kiñcāpi, bhikkhave, ariyasāvako"tiādimāha.
Tattha nantakānīti anantakāni.
Terasahatthopi hi vatthasāṭako dasacchedanato paṭṭhāya nantakanteva saṅkhaṃ gacchati.
Aveccappasādenāti acalappasādena. "непоколебимой убеждённостью": не колеблющейся приверженностью.
So panāyaṃ pasādo kiṃ eko, anekoti? И эта приверженность одна или их много?
Ekova, so maggena āgatappasādo. Только одна, это приверженность, пришедшая с путём.
Yesu pana vatthūsu apubbaṃ acarimaṃ ruhati, tesaṃ vasena "buddhe aveccappasādenā"tiādinā nayena tidhā vutto.
Yasmā ca eko, tasmāva ninnānākaraṇo hoti. И как будучи одна, так она является не относящейся к разным предметам по отдельности(?).
Ariyasāvakassa hi buddheyeva pasādo ca pemañca gāravañca mahantaṃ, na dhamme vā saṅghe vā, dhammeyeva vā mahantaṃ, na buddhe vā saṅghe vā, saṅgheyeva vā mahantaṃ, na buddhe vā dhamme vāti etaṃ natthi. Ведь не бывает, что у последователя благородных приверженность, любовь и почтение велико только к Будде, а не к Дхамме и Сообществу, или велико только к Дхамме, а не Будде и Сообществу, велико только к Сообществу, а не к Будде или Дхамме.
Itipi so bhagavātiādīni visuddhimagge vitthāritāneva.
Ariyakantehīti ariyānaṃ kantehi piyehi manāpehi.
Pañca hi sīlāni bhavantaragatāpi ariyā na kopenti, evaṃ tesaṃ piyāni.
Tāni sandhāyetaṃ vuttaṃ.
Akhaṇḍehītiādi sadisavasena vuttaṃ.
Mukhavaṭṭiyañhi chinnekadesā pāti khaṇḍāti vuccati, majjhe bhinnā chiddāti, ekasmiṃ padese visabhāgavaṇṇā gāvī sabalāti, nānābinducittā kammāsāti, evameva paṭipāṭiyā ādimhi vā ante vā bhinnaṃ sīlaṃ khaṇḍaṃ nāma, majjhe bhinnaṃ chiddaṃ, yattha katthaci dvinnaṃ vā tiṇṇaṃ vā paṭipāṭiyā bhinnattā sabalaṃ, ekantaraṃ bhinnaṃ kammāsaṃ.
Tesaṃ dosānaṃ abhāvena akhaṇḍāditā veditabbā.
Bhujissehīti bhujissabhāvakarehi.
Viññuppasatthehīti buddhādīhi viññūhi pasaṃsitehi. "восхваляемыми мудрыми": восхваляемыми буддами и прочими мудрыми.
Aparāmaṭṭhehīti "idaṃ nāma tayā kataṃ, idaṃ vītikkanta"nti evaṃ parāmasituṃ asakkuṇeyyehi. "не схваченными": к которым невозможно привязаться следующим способом "это ты сделал, это ты нарушил".
Samādhisaṃvattanikehīti appanāsamādhiṃ upacārasamādhiṃ vā saṃvattetuṃ samatthehi. "ведущими к собранности ума": способными привести к сосредоточению доступа и полной поглощённости.
1. Veḷudvāravaggo Далее >>