Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Nidānavaggapāḷi (12-21) >> 3. (14) Dhātusaṃyuttaṃ >> 1. Nānattavaggo (1-10) >> 1. Dhātunānattasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
1. Nānattavaggo (1-10) Далее >>

Связанные тексты
Смотреть Закладка

1. Dhātunānattasuttaṃ Таблица

Смотреть T Закладка

85. Sāvatthiyaṃ viharati - pe - "dhātunānattaṃ vo, bhikkhave, desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī"ti. "Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

Смотреть T Закладка

"Katamañca, bhikkhave, dhātunānattaṃ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghānadhātu gandhadhātu ghānaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu – idaṃ vuccati, bhikkhave, dhātunānatta"nti. Paṭhamaṃ.

Метки: элемент 
1. Nānattavaggo (1-10) Далее >>