Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Nidānavaggapāḷi (12-21) >> 1. (12) Nidānasaṃyuttaṃ >> 2. Āhāravaggo (11-20) >> 10. Paccayasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 2. Āhāravaggo (11-20) Далее >>

Связанные тексты
Смотреть Закладка

10. Paccayasuttaṃ Таблица

Смотреть T Закладка

20. Sāvatthiyaṃ viharati - pe - "paṭiccasamuppādañca vo, bhikkhave, desessāmi paṭiccasamuppanne ca dhamme. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī"ti. "Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

Смотреть T Закладка

"Katamo ca, bhikkhave, paṭiccasamuppādo? Jātipaccayā, bhikkhave, jarāmaraṇaṃ. Uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ, ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti. 'Passathā'ti cāha – 'jātipaccayā, bhikkhave, jarāmaraṇaṃ"'.

Смотреть T Закладка

"Bhavapaccayā, bhikkhave, jāti - pe - upādānapaccayā, bhikkhave, bhavo… taṇhāpaccayā, bhikkhave, upādānaṃ… vedanāpaccayā, bhikkhave, taṇhā… phassapaccayā, bhikkhave, vedanā… saḷāyatanapaccayā, bhikkhave, phasso… nāmarūpapaccayā, bhikkhave, saḷāyatanaṃ… viññāṇapaccayā, bhikkhave, nāmarūpaṃ… saṅkhārapaccayā, bhikkhave, viññāṇaṃ… avijjāpaccayā, bhikkhave, saṅkhārā uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ, ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti. 'Passathā'ti cāha 'avijjāpaccayā, bhikkhave, saṅkhārā'. Iti kho, bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā – ayaṃ vuccati, bhikkhave, paṭiccasamuppādo.

Смотреть T Закладка

"Katame ca, bhikkhave, paṭiccasamuppannā dhammā? Jarāmaraṇaṃ, bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ. Jāti, bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Bhavo, bhikkhave, anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo. Upādānaṃ bhikkhave - pe - taṇhā, bhikkhave… vedanā, bhikkhave… phasso, bhikkhave… saḷāyatanaṃ, bhikkhave… nāmarūpaṃ, bhikkhave… viññāṇaṃ, bhikkhave… saṅkhārā, bhikkhave… avijjā, bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Ime vuccanti, bhikkhave, paṭiccasamuppannā dhammā.

Смотреть T Закладка

"Yato kho, bhikkhave, ariyasāvakassa 'ayañca paṭiccasamuppādo, ime ca paṭiccasamuppannā dhammā' yathābhūtaṃ sammappaññāya sudiṭṭhā honti, so vata pubbantaṃ vā paṭidhāvissati – 'ahosiṃ nu kho ahaṃ [nu khvāhaṃ (syā. kaṃ. pī. ka.)] atītamaddhānaṃ, nanu kho ahosiṃ atītamaddhānaṃ, kiṃ nu kho ahosiṃ atītamaddhānaṃ, kathaṃ nu kho ahosiṃ atītamaddhānaṃ, kiṃ hutvā kiṃ ahosiṃ nu kho ahaṃ atītamaddhāna'nti; aparantaṃ vā upadhāvissati [apadhāvissati (ka.)] – 'bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ, nanu kho bhavissāmi anāgatamaddhānaṃ, kiṃ nu kho bhavissāmi anāgatamaddhānaṃ, kathaṃ nu kho bhavissāmi anāgatamaddhānaṃ, kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatamaddhāna'nti; etarahi vā paccuppannaṃ addhānaṃ ajjhattaṃ kathaṃkathī bhavissati – 'ahaṃ nu khosmi, no nu khosmi, kiṃ nu khosmi, kathaṃ nu khosmi, ayaṃ nu kho satto kuto āgato, so kuhiṃ gamissatī'ti – netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu? Tathāhi, bhikkhave, ariyasāvakassa ayañca paṭiccasamuppādo ime ca paṭiccasamuppannā dhammā yathābhūtaṃ sammappaññāya sudiṭṭhā"ti. Dasamaṃ.

Смотреть T Закладка

Āhāravaggo dutiyo.

Смотреть T Закладка

Tassuddānaṃ –

Смотреть T Закладка

Āhāraṃ phagguno ceva, dve ca samaṇabrāhmaṇā;

Смотреть T Закладка

Kaccānagotto dhammakathikaṃ, acelaṃ timbarukena ca;

Смотреть T Закладка

Bālapaṇḍitato ceva, dasamo paccayena cāti.

Метки: обусловленное возникновение 
<< Назад 2. Āhāravaggo (11-20) Далее >>