| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Kiṃnu te sāriputtāti imaṃ desanaṃ kasmā ārabhi? Anuyogadāpanatthaṃ. Ekacco hi sīhanādaṃ naditvā attano sīhanāde anuyogaṃ dātuṃ na sakkoti, nighaṃsanaṃ na khamati, silese patitamakkaṭo viya hoti. Yathā dhamamānaṃ aparisuddhaṃ lohaṃ jhāyitvā aṅgāro hoti, evaṃ jhāmaṅgāro viya hoti. Eko sīhanāde anuyogaṃ dāpiyamāno dātuṃ sakkoti, nighaṃsanaṃ khamati, dhamamānaṃ niddosajātarūpaṃ viya adhikataraṃ sobhati, tādiso thero. Tena naṃ bhagavā "anuyogakkhamo aya"nti ñatvā sīhanāde anuyogadāpanatthaṃ imaṃ desanaṃ ārabhi. |
| пали | русский - khantibalo | Комментарии |
| Kiṃnu te sāriputtāti imaṃ desanaṃ kasmā ārabhi? | "Как это, Сарипутта": зачем он приступил к этому наставлению? | |
| Anuyogadāpanatthaṃ. | С целью дать возможность рассказать. | |
| Ekacco hi sīhanādaṃ naditvā attano sīhanāde anuyogaṃ dātuṃ na sakkoti, nighaṃsanaṃ na khamati, silese patitamakkaṭo viya hoti. | ||
| Yathā dhamamānaṃ aparisuddhaṃ lohaṃ jhāyitvā aṅgāro hoti, evaṃ jhāmaṅgāro viya hoti. | ||
| Eko sīhanāde anuyogaṃ dāpiyamāno dātuṃ sakkoti, nighaṃsanaṃ khamati, dhamamānaṃ niddosajātarūpaṃ viya adhikataraṃ sobhati, tādiso thero. | ||
| Tena naṃ bhagavā "anuyogakkhamo aya"nti ñatvā sīhanāde anuyogadāpanatthaṃ imaṃ desanaṃ ārabhi. | Поэтому Благословенный, поняв "он хочет рассказать", с целью дать возможность рассказать приступил к этому наставлению о львином рыке. |