Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию связанных наставлений >> СН 47 комментарий >> СН 47.12 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 47.12 комментарий Далее >>
Закладка

Uḷārāti seṭṭhā. Ayañhi uḷārasaddo "uḷārāni khādanīyāni khādantī"tiādīsu (ma. ni. 1.366) madhure āgacchati. "Uḷārāya khalu bhavaṃ vacchāyano samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī"tiādīsu (ma. ni. 1.288) seṭṭhe. "Appamāṇo uḷāro obhāso"tiādīsu (dī. ni. 2.32; ma. ni. 3.201) vipule. Svāyamidha seṭṭhe āgato. Tena vuttaṃ "uḷārāti seṭṭhā"ti. Āsabhīti usabhassa vācāsadisī acalā asampavedhī. Ekaṃso gahitoti anussavena vā ācariyaparamparāya vā itikirāya vā piṭakasampadānena vā ākāraparivitakkena vā diṭṭhinijjhānakkhantiyā vā takkahetu vā nayahetu vā akathetvā paccakkhato ñāṇena paṭivijjhitvā viya ekaṃso gahito, sanniṭṭhānakathāva kathitāti attho. Sīhanādoti seṭṭhanādo, vane unnādayantena sīhena viya uttamanādo naditoti attho.

пали Комментарии
Uḷārāti seṭṭhā.
Ayañhi uḷārasaddo "uḷārāni khādanīyāni khādantī"tiādīsu (ma. ni. 1.366) madhure āgacchati.
"Uḷārāya khalu bhavaṃ vacchāyano samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī"tiādīsu (ma. ni. 1.288) seṭṭhe.
"Appamāṇo uḷāro obhāso"tiādīsu (dī. ni. 2.32; ma. ni. 3.201) vipule.
Svāyamidha seṭṭhe āgato.
Tena vuttaṃ "uḷārāti seṭṭhā"ti.
Āsabhīti usabhassa vācāsadisī acalā asampavedhī.
Ekaṃso gahitoti anussavena vā ācariyaparamparāya vā itikirāya vā piṭakasampadānena vā ākāraparivitakkena vā diṭṭhinijjhānakkhantiyā vā takkahetu vā nayahetu vā akathetvā paccakkhato ñāṇena paṭivijjhitvā viya ekaṃso gahito, sanniṭṭhānakathāva kathitāti attho.
Sīhanādoti seṭṭhanādo, vane unnādayantena sīhena viya uttamanādo naditoti attho.