| пали |
русский - khantibalo |
Комментарии |
|
Yā panettha seyyathāpi brāhmaṇa udapatto saṃsaṭṭho lākhāya vātiādikā upamā vuttā, tāsu udapattoti udakabharitā pāti.
|
|
|
|
Saṃsaṭṭhoti vaṇṇabhedakaraṇavasena saṃsaṭṭho.
|
|
|
|
Pakkuthitoti kuthito.
|
|
|
|
Usmudakajātoti usumajāto.
|
|
|
|
Sevālapaṇakapariyonaddhoti tilabījakādibhedena sevālena vā nīlamaṇḍūkapiṭṭhivaṇṇena vā udakapiṭṭhiṃ chādetvā nibbattapaṇakena pariyonaddho.
|
|
|
|
Vāteritoti vātena erito kampito.
|
|
|
|
Āviloti appasanno.
|
|
|
|
Luḷitoti asannisinno.
|
|
|
|
Kalalībhūtoti kaddamībhūto.
|
|
|
|
Andhakāre nikkhittoti koṭṭhantarādibhede anālokaṭṭhāne ṭhapito.
|
|
|
|
Imasmiṃ sutte bhagavā tīhi bhavehi desanaṃ nivattetvā arahattanikūṭena desanaṃ niṭṭhāpesi, brāhmaṇo pana saraṇamatte patiṭṭhito.
|
В этом наставлении остановив наставление на трёх состояниях бытия увенчал наставление архатством, но брахман лишь укрепился в прибежище.
|
Где три состояния бытия? Сутта завершается факторами постижения.
Все комментарии (1)
|