пали |
русский - khantibalo |
Комментарии |
Sīhanādaṃ nadatīti tikkhattuṃ tāva abhītanādaṃ nadati.
|
"трижды рычит львиным рыком": трижды рычит тем рыком бесстрашия.
|
|
Evañca panassa vijambhanabhūmiyaṃ ṭhatvā nadantassa saddo samantā tiyojanapadesaṃ ekaninnādaṃ karoti, tamassa ninnādaṃ sutvā tiyojanabbhantaragatā dvipadacatuppadagaṇā yathāṭhāne ṭhātuṃ na sakkonti.
|
Так стоя на месте потягивания звук рычащего разносится на расстоянии трёх йоджан как один звук. Услышав этот звук, вышедший за границы трёх йоджан, собрания двуногих и четырёхногих не могут стоять на месте.
|
|
Gocarāya pakkamatīti āhāratthāya gacchati.
|
|
|
Kathaṃ?
|
|
|
So hi vijambhanabhūmiyaṃ ṭhatvā dakkhiṇato vā vāmato vā uppatanto usabhamattaṃ ṭhānaṃ gaṇhāti, uddhaṃ uppatanto cattāripi aṭṭhapi usabhāni uppatati, samaṭṭhāne ujukaṃ pakkhandanto soḷasausabhamattampi vīsatiusabhamattampi ṭhānaṃ pakkhandati, thalā vā pabbatā vā pakkhandanto saṭṭhiusabhamattampi asītiusabhamattampi ṭhānaṃ pakkhandati, antarāmagge rukkhaṃ vā pabbataṃ vā disvā taṃ pariharanto vāmato vā dakkhiṇato vā, usabhamattampi apakkamati.
|
|
|
Tatiyaṃ pana sīhanādaṃ naditvā teneva saddhiṃ tiyojane ṭhāne paññāyati.
|
|
|
Tiyojanaṃ gantvā nivattitvā ṭhito attanova nādassa anunādaṃ suṇāti.
|
|
|
Evaṃ sīghena javena pakkamatīti.
|
|
|