Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 95 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 95 комментарий Далее >>
Закладка

428. Andhaveṇīti andhapaveṇī. Ekena hi cakkhumatā gahitayaṭṭhiyā koṭiṃ eko andho gaṇhāti, taṃ andhaṃ añño, taṃ aññoti evaṃ paṇṇāsa saṭṭhi andhā paṭipāṭiyā ghaṭitā andhaveṇīti vuccati. Paramparāsaṃsattāti aññamaññaṃ laggā, yaṭṭhiggāhakenapi cakkhumatā virahitāti attho. Eko kira dhutto andhagaṇaṃ disvā "asukasmiṃ nāma gāme khajjabhojjaṃ sulabha"nti ussāhetvā tehi "tattha no sāmi nehi, idaṃ nāma te demā"ti vutte lañjaṃ gahetvā antarāmagge maggā okkamma mahantaṃ gacchaṃ anuparigantvā purimassa hatthena pacchimassa kacchaṃ gaṇhāpetvā "kiñci kammaṃ atthi, gacchatha tāva tumhe"ti vatvā palāyi. Te divasampi gantvā maggaṃ avindamānā "kahaṃ, bho, cakkhumā kahaṃ maggo"ti paridevitvā maggaṃ avindamānā tattheva mariṃsu. Te sandhāya vuttaṃ "paramparāsaṃsattā"ti. Purimopīti purimesu dasasu brāhmaṇesu ekopi. Majjhimopīti majjhe ācariyapācariyesu ekopi. Pacchimopīti idāni brāhmaṇesu ekopi.

пали русский - khantibalo Комментарии
428.Andhaveṇīti andhapaveṇī.
Ekena hi cakkhumatā gahitayaṭṭhiyā koṭiṃ eko andho gaṇhāti, taṃ andhaṃ añño, taṃ aññoti evaṃ paṇṇāsa saṭṭhi andhā paṭipāṭiyā ghaṭitā andhaveṇīti vuccati.
Paramparāsaṃsattāti aññamaññaṃ laggā, yaṭṭhiggāhakenapi cakkhumatā virahitāti attho. "Один держится за другого": один соединён с другим, смысл в том, что там нет зрячего, держащего за палку.
Eko kira dhutto andhagaṇaṃ disvā "asukasmiṃ nāma gāme khajjabhojjaṃ sulabha"nti ussāhetvā tehi "tattha no sāmi nehi, idaṃ nāma te demā"ti vutte lañjaṃ gahetvā antarāmagge maggā okkamma mahantaṃ gacchaṃ anuparigantvā purimassa hatthena pacchimassa kacchaṃ gaṇhāpetvā "kiñci kammaṃ atthi, gacchatha tāva tumhe"ti vatvā palāyi. Якобы один жулик, увидев толпу слепых возгласил: "в такой-то деревне легко получить еду и закуски". Когда ему сказали: "господин, отведи нас туда, дадим тебе вот это" он, взяв у них свою награду, посреди дороги сошёл с неё, обошёл вокруг куста и, соединив руку первого с подмышкой последнего сказал: "если есть какое-то дело, вы туда идите" и убежал.
Te divasampi gantvā maggaṃ avindamānā "kahaṃ, bho, cakkhumā kahaṃ maggo"ti paridevitvā maggaṃ avindamānā tattheva mariṃsu. Они, пройдя целый день и не увидев дороги, начали рыдать: "любезный зрячий, где дорога?". Так и не найдя дороги на том самом месте умерли.
Te sandhāya vuttaṃ "paramparāsaṃsattā"ti. В отношении их сказано: "где один держится за другого".
Purimopīti purimesu dasasu brāhmaṇesu ekopi. "Первый": [любой] один из первых десяти брахманов.
Majjhimopīti majjhe ācariyapācariyesu ekopi. "Средний": [любой] один посреди учителей учителей.
Pacchimopīti idāni brāhmaṇesu ekopi. "Последний": [любой] один из нынешних брахманов.