| пали |
русский - khantibalo |
Комментарии |
|
427.Mantapadanti mantāyeva mantapadaṃ, vedoti attho.
|
"Брахманских гимнов": лишь гимны являются гимнами, смысл в том, что это веды.
|
|
|
Itihitiha paramparāyāti evaṃ kira evaṃ kirāti paramparabhāvena āgatanti dīpeti.
|
"пришедших через устную передачу": он объясняет пришедшее по традиции "якобы так якобы так".
|
|
|
Piṭakasampadāyāti pāvacanasaṅkhātasampattiyā.
|
|
|
|
Sāvittiādīhi chandabandhehi ca vaggabandhehi ca sampādetvā āgatanti dasseti.
|
|
|
|
Tattha cāti tasmiṃ mantapade.
|
|
|
|
Pavattāroti pavattayitāro.
|
|
|
|
Yesanti yesaṃ santakaṃ.
|
|
|
|
Mantapadanti vedasaṅkhātaṃ mantameva.
|
|
|
|
Gītanti aṭṭhakādīhi dasahi porāṇakabrāhmaṇehi padasampattivasena sajjhāyitaṃ.
|
|
|
|
Pavuttanti aññesaṃ vuttaṃ, vācitanti attho.
|
|
|
|
Samihitanti samupabyūḷhaṃ rāsikataṃ, piṇḍaṃ katvā ṭhapitanti attho.
|
|
|
|
Tadanugāyantīti etarahi brāhmaṇā taṃ tehi pubbe gītaṃ anugāyanti anusajjhāyanti vādenti.
|
|
|
|
Tadanubhāsantīti taṃ anubhāsanti, idaṃ purimasseva vevacanaṃ.
|
|
|
|
Bhāsitamanubhāsantīti tehi bhāsitaṃ sajjhāyitaṃ anusajjhāyanti.
|
|
|
|
Vācitamanuvācentīti tehi aññesaṃ vācitaṃ anuvācenti.
|
|
|
|
Seyyathidanti te katameti attho.
|
|
|
|
Aṭṭhakotiādīni tesaṃ nāmāni, te kira dibbena cakkhunā oloketvā parūpaghātaṃ akatvā kassapasammāsambuddhassa bhagavato pāvacanena saha saṃsandetvā mante ganthesuṃ, aparāpare pana brāhmaṇā pāṇātipātādīni pakkhipitvā tayo vede bhinditvā buddhavacanena saddhiṃ viruddhe akaṃsu.
|
Аттхака и прочие - их имена. Якобы они осмотрев с помощью божественного зрения, не нанеся вред другим, подобрали гимны сопоставив их с речами постигшего в совершенстве Кассапы, но более поздние брахманы, погрязнув в убийстве живых существ и прочем, разбили на три веды, сделав их противоположными по отношению к словам Будды.
|
|