Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 95 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 95 комментарий Далее >>
Закладка

427. Mantapadanti mantāyeva mantapadaṃ, vedoti attho. Itihitiha paramparāyāti evaṃ kira evaṃ kirāti paramparabhāvena āgatanti dīpeti. Piṭakasampadāyāti pāvacanasaṅkhātasampattiyā. Sāvittiādīhi chandabandhehi ca vaggabandhehi ca sampādetvā āgatanti dasseti. Tattha cāti tasmiṃ mantapade. Pavattāroti pavattayitāro. Yesanti yesaṃ santakaṃ. Mantapadanti vedasaṅkhātaṃ mantameva. Gītanti aṭṭhakādīhi dasahi porāṇakabrāhmaṇehi padasampattivasena sajjhāyitaṃ. Pavuttanti aññesaṃ vuttaṃ, vācitanti attho. Samihitanti samupabyūḷhaṃ rāsikataṃ, piṇḍaṃ katvā ṭhapitanti attho. Tadanugāyantīti etarahi brāhmaṇā taṃ tehi pubbe gītaṃ anugāyanti anusajjhāyanti vādenti. Tadanubhāsantīti taṃ anubhāsanti, idaṃ purimasseva vevacanaṃ. Bhāsitamanubhāsantīti tehi bhāsitaṃ sajjhāyitaṃ anusajjhāyanti. Vācitamanuvācentīti tehi aññesaṃ vācitaṃ anuvācenti. Seyyathidanti te katameti attho. Aṭṭhakotiādīni tesaṃ nāmāni, te kira dibbena cakkhunā oloketvā parūpaghātaṃ akatvā kassapasammāsambuddhassa bhagavato pāvacanena saha saṃsandetvā mante ganthesuṃ, aparāpare pana brāhmaṇā pāṇātipātādīni pakkhipitvā tayo vede bhinditvā buddhavacanena saddhiṃ viruddhe akaṃsu.

пали русский - khantibalo Комментарии
427.Mantapadanti mantāyeva mantapadaṃ, vedoti attho. "Брахманских гимнов": лишь гимны являются гимнами, смысл в том, что это веды.
Itihitiha paramparāyāti evaṃ kira evaṃ kirāti paramparabhāvena āgatanti dīpeti. "пришедших через устную передачу": он объясняет пришедшее по традиции "якобы так якобы так".
Piṭakasampadāyāti pāvacanasaṅkhātasampattiyā.
Sāvittiādīhi chandabandhehi ca vaggabandhehi ca sampādetvā āgatanti dasseti.
Tattha cāti tasmiṃ mantapade.
Pavattāroti pavattayitāro.
Yesanti yesaṃ santakaṃ.
Mantapadanti vedasaṅkhātaṃ mantameva.
Gītanti aṭṭhakādīhi dasahi porāṇakabrāhmaṇehi padasampattivasena sajjhāyitaṃ.
Pavuttanti aññesaṃ vuttaṃ, vācitanti attho.
Samihitanti samupabyūḷhaṃ rāsikataṃ, piṇḍaṃ katvā ṭhapitanti attho.
Tadanugāyantīti etarahi brāhmaṇā taṃ tehi pubbe gītaṃ anugāyanti anusajjhāyanti vādenti.
Tadanubhāsantīti taṃ anubhāsanti, idaṃ purimasseva vevacanaṃ.
Bhāsitamanubhāsantīti tehi bhāsitaṃ sajjhāyitaṃ anusajjhāyanti.
Vācitamanuvācentīti tehi aññesaṃ vācitaṃ anuvācenti.
Seyyathidanti te katameti attho.
Aṭṭhakotiādīni tesaṃ nāmāni, te kira dibbena cakkhunā oloketvā parūpaghātaṃ akatvā kassapasammāsambuddhassa bhagavato pāvacanena saha saṃsandetvā mante ganthesuṃ, aparāpare pana brāhmaṇā pāṇātipātādīni pakkhipitvā tayo vede bhinditvā buddhavacanena saddhiṃ viruddhe akaṃsu. Аттхака и прочие - их имена. Якобы они осмотрев с помощью божественного зрения, не нанеся вред другим, подобрали гимны сопоставив их с речами постигшего в совершенстве Кассапы, но более поздние брахманы, погрязнув в убийстве живых существ и прочем, разбили на три веды, сделав их противоположными по отношению к словам Будды.