Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 9 Комментарий к наставлению об истинном взгляде >> Питание
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Питание Далее >>
Закладка

Atha vā bhūtāti jātā abhinibbattā, ye bhūtāyeva na puna bhavissantīti saṅkhyaṃ gacchanti, tesaṃ khīṇāsavānametaṃ adhivacanaṃ. Sambhavamesantīti sambhavesino. Appahīnabhavasaṃyojanattā āyatimpi sambhavaṃ esantānaṃ sekkhaputhujjanānametaṃ adhivacanaṃ. Evaṃ sabbathāpi imehi dvīhi padehi sabbasatte pariyādiyati. saddo cettha sampiṇḍanattho, tasmā bhūtānañca sambhavesīnañcāti ayamattho veditabbo.

пали english - Nyanamoli thera Комментарии
Atha vā bhūtāti jātā abhinibbattā, ye bhūtāyeva na puna bhavissantīti saṅkhyaṃ gacchanti, tesaṃ khīṇāsavānametaṃ adhivacanaṃ. Or alternatively, "come to be" is born, reproduced; this is a term for those who have destroyed the cankers (arahants), who are reckoned thus: "They have come to be only, but they will not come to be again."
Sambhavamesantīti sambhavesino. "Seeking a new existence" means they seek a new existence;
Appahīnabhavasaṃyojanattā āyatimpi sambhavaṃ esantānaṃ sekkhaputhujjanānametaṃ adhivacanaṃ. this is a term for worldlings and disciples in higher training who seek a new existence in the future too, because they have not abandoned the fetter of being.
Evaṃ sabbathāpi imehi dvīhi padehi sabbasatte pariyādiyati. Thus by these two terms he includes all beings in all ways.
Vāsaddo cettha sampiṇḍanattho, tasmā bhūtānañca sambhavesīnañcāti ayamattho veditabbo.