| пали |
русский - khantibalo |
Комментарии |
|
348.Saṅkaritvā saṅkaritvāti saṅketaṃ katvā vaggavaggā hutvā.
|
|
|
|
Hatthatthaṃ gacchantīti hatthe atthaṃ vināsaṃ gacchanti.
|
|
|
|
Kiṃ pana te bhagavantaṃ sañjānitvā evaṃ vadanti asañjānitvāti?
|
|
|
|
Asañjānitvā.
|
|
|
|
Aññātakavesena hi bhagavā ekakova agamāsi.
|
|
|
|
Coropi tasmiṃ samaye dīgharattaṃ dubbhojanena ca dukkhaseyyāya ca ukkaṇṭhito hoti.
|
|
|
|
Kittakā panānena manussā māritāti?
|
Сколько к тому времени он убил людей?
|
|
|
Ekenūnasahassaṃ.
|
До тысячи не хватало одного.
|
|
|
So pana idāni ekaṃ labhitvā sahassaṃ pūressatīti saññī hutvā yameva paṭhamaṃ passāmi, taṃ ghātetvā gaṇanaṃ pūretvā sippassa upacāraṃ katvā kesamassuṃ ohāretvā nhāyitvā vatthāni parivattetvā mātāpitaro passissāmīti aṭavimajjhato aṭavimukhaṃ āgantvā ekamantaṃ ṭhitova bhagavantaṃ addasa.
|
Он понял, что получив этого человека, которого он видит идущим по дороге, будет ровно 1000 убитых. И тогда он подумал "убив его, достигнув нужное число, вознаградив тем самым учителя за обучение, поев и помывшись, я оденусь и пойду повидаться с родителями". Из чащи леса подойдя к входу в лес, стоя в одной стороне завидел Благословенного.
|
|
|
Etamatthaṃ dassetuṃ "addasā kho"tiādi vuttaṃ.
|
|
|