Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 86 Комментарий к наставлению Ангулимале
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 86 Комментарий к наставлению Ангулимале Далее >>
Закладка

Iddhābhisaṅkhāraṃ abhisaṅkhāsīti mahāpathaviṃ ummiyo uṭṭhapento viya saṃharitvā aparabhāge akkamati, orabhāge valiyo nikkhamanti, aṅgulimālo sarakkhepamattaṃ muñcitvā gacchati. Bhagavā purato mahantaṃ aṅgaṇaṃ dassetvā sayaṃ majjhe hoti, coro ante. So "idāni naṃ pāpuṇitvā gaṇhissāmī"ti sabbathāmena dhāvati. Bhagavā aṅgaṇassa pārimante hoti, coro majjhe. So "ettha naṃ pāpuṇitvā gaṇhissāmī"ti vegena dhāvati. Bhagavā tassa purato mātikaṃ vā thalaṃ vā dasseti, etenupāyena tīṇi yojanāni gahetvā agamāsi. Coro kilami, mukhe kheḷo sussi, kacchehi sedā mucciṃsu. Athassa "acchariyaṃ vata bho"ti etadahosi. Migampīti migaṃ kasmā gaṇhāti? Chātasamaye āhāratthaṃ. So kira ekaṃ gumbaṃ ghaṭṭetvā mige uṭṭhāpeti. Tato cittaruciyaṃ migaṃ anubandhanto gaṇhitvā pacitvā khādati. Puccheyyanti yena kāraṇenāyaṃ gacchantova ṭhito nāma, ahañca ṭhitova aṭṭhito nāma, yaṃnūnāhaṃ imaṃ samaṇaṃ taṃ kāraṇaṃ puccheyyanti attho.

пали Комментарии
Iddhābhisaṅkhāraṃ abhisaṅkhāsīti mahāpathaviṃ ummiyo uṭṭhapento viya saṃharitvā aparabhāge akkamati, orabhāge valiyo nikkhamanti, aṅgulimālo sarakkhepamattaṃ muñcitvā gacchati.
Bhagavā purato mahantaṃ aṅgaṇaṃ dassetvā sayaṃ majjhe hoti, coro ante.
So "idāni naṃ pāpuṇitvā gaṇhissāmī"ti sabbathāmena dhāvati.
Bhagavā aṅgaṇassa pārimante hoti, coro majjhe.
So "ettha naṃ pāpuṇitvā gaṇhissāmī"ti vegena dhāvati.
Bhagavā tassa purato mātikaṃ vā thalaṃ vā dasseti, etenupāyena tīṇi yojanāni gahetvā agamāsi.
Coro kilami, mukhe kheḷo sussi, kacchehi sedā mucciṃsu.
Athassa "acchariyaṃ vata bho"ti etadahosi.
Migampīti migaṃ kasmā gaṇhāti?
Chātasamaye āhāratthaṃ.
So kira ekaṃ gumbaṃ ghaṭṭetvā mige uṭṭhāpeti.
Tato cittaruciyaṃ migaṃ anubandhanto gaṇhitvā pacitvā khādati.
Puccheyyanti yena kāraṇenāyaṃ gacchantova ṭhito nāma, ahañca ṭhitova aṭṭhito nāma, yaṃnūnāhaṃ imaṃ samaṇaṃ taṃ kāraṇaṃ puccheyyanti attho.