Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 70 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 70 комментарий Далее >>
Закладка

Vitaṇḍavādī pana imameva pāḷiṃ gahetvā – "lokuttaramaggo na ekacittakkhaṇiko, bahucittakkhaṇiko"ti vadati. So vattabbo – "yadi aññena cittena senāsanaṃ paṭisevati, aññena kalyāṇamitte bhajati, aññena indriyāni samannāneti, aññaṃ maggacittanti sandhāya tvaṃ 'na ekacittakkhaṇiko maggo, bahucittakkhaṇiko'ti vadasi, evaṃ sante senāsanaṃ sevamāno nīlobhāsaṃ pabbataṃ passati, vanaṃ passati, migapakkhīnaṃ saddaṃ suṇāti, pupphaphalānaṃ gandhaṃ ghāyati, pānīyaṃ pivanto rasaṃ sāyati, nisīdanto nipajjanto phassaṃ phusati. Evaṃ te pañcaviññāṇasamaṅgīpi lokuttaradhammasamaṅgīyeva bhavissati. Sace panetaṃ sampaṭicchasi, satthārā saddhiṃ paṭivirujjhasi. Satthārā hi pañcaviññāṇakāyā ekantaṃ abyākatāva vuttā, taṃsamaṅgissa kusalākusalaṃ paṭikkhittaṃ, lokuttaramaggo ca ekantakusalo. Tasmā pajahetaṃ vāda"nti paññapetabbo. Sace paññattiṃ na upagacchati, "gaccha pātova vihāraṃ pavisitvā yāguṃ pivāhī"ti uyyojetabbo.

пали Комментарии
Vitaṇḍavādī pana imameva pāḷiṃ gahetvā – "lokuttaramaggo na ekacittakkhaṇiko, bahucittakkhaṇiko"ti vadati. Здесь опровергается еретический взгляд на благородный путь.
Все комментарии (1)
So vattabbo – "yadi aññena cittena senāsanaṃ paṭisevati, aññena kalyāṇamitte bhajati, aññena indriyāni samannāneti, aññaṃ maggacittanti sandhāya tvaṃ 'na ekacittakkhaṇiko maggo, bahucittakkhaṇiko'ti vadasi, evaṃ sante senāsanaṃ sevamāno nīlobhāsaṃ pabbataṃ passati, vanaṃ passati, migapakkhīnaṃ saddaṃ suṇāti, pupphaphalānaṃ gandhaṃ ghāyati, pānīyaṃ pivanto rasaṃ sāyati, nisīdanto nipajjanto phassaṃ phusati.
Evaṃ te pañcaviññāṇasamaṅgīpi lokuttaradhammasamaṅgīyeva bhavissati.
Sace panetaṃ sampaṭicchasi, satthārā saddhiṃ paṭivirujjhasi.
Satthārā hi pañcaviññāṇakāyā ekantaṃ abyākatāva vuttā, taṃsamaṅgissa kusalākusalaṃ paṭikkhittaṃ, lokuttaramaggo ca ekantakusalo.
Tasmā pajahetaṃ vāda"nti paññapetabbo.
Sace paññattiṃ na upagacchati, "gaccha pātova vihāraṃ pavisitvā yāguṃ pivāhī"ti uyyojetabbo.