| пали |
русский - khantibalo |
Комментарии |
|
183.Nāhaṃ, bhikkhave, ādikenevāti ahaṃ, bhikkhave, paṭhamameva maṇḍūkassa uppatitvā gamanaṃ viya aññārādhanaṃ arahatte patiṭṭhānaṃ na vadāmi.
|
|
|
|
Anupubbasikkhāti karaṇatthe paccattavacanaṃ.
|
|
|
|
Parato padadvayepi eseva nayo.
|
|
|
|
Saddhājātoti okappaniyasaddhāya jātasaddho.
|
"Возникает убеждённость": возникает убеждённость как к заслуживающему убеждённости.
|
|
|
Upasaṅkamatīti garūnaṃ samīpaṃ gacchati.
|
|
|
|
Payirupāsatīti santike nisīdati.
|
|
|
|
Dhāretīti sādhukaṃ katvā dhāreti.
|
|
|
|
Chando jāyatīti kattukamyatākusalacchando jāyati.
|
|
|
|
Ussahatīti vīriyaṃ karoti.
|
|
|
|
Tuletīti aniccaṃ dukkhaṃ anattāti tulayati.
|
|
|
|
Tulayitvā padahatīti evaṃ tīraṇavipassanāya tulayanto maggapadhānaṃ padahati.
|
|
|
|
Pahitattoti pesitacitto.
|
|
|
|
Kāyena ceva paramasaccanti nāmakāyena nibbānasaccaṃ sacchikaroti.
|
|
|
|
Paññāya cāti nāmakāyasampayuttāya maggapaññāya paṭivijjhati passati.
|
|
|