Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 70 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 70 комментарий Далее >>
Закладка

Saddhāvimuttoti saddhāya vimutto. Sopi vuttanayeneva chabbidho hoti. Tenevāha – "idhekacco puggalo idaṃ dukkhanti – yathābhūtaṃ pajānāti - pe - ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā - pe - no ca kho yathā diṭṭhippattassa. Ayaṃ vuccati puggalo saddhāvimutto"ti (pu. pa. 208). Etesu hi saddhāvimuttassa pubbabhāgamaggakkhaṇe saddahantassa viya okappentassa viya adhimuccantassa viya ca kilesakkhayo hoti, diṭṭhippattassa pubbabhāgamaggakkhaṇe kilesacchedakañāṇaṃ adandhaṃ tikhiṇaṃ sūraṃ hutvā vahati. Tasmā yathā nāma nātitikhiṇena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ na maṭṭhaṃ hoti, asi na sīghaṃ vahati, saddo suyyati, balavataro vāyāmo kātabbo hoti, evarūpā saddhāvimuttassa pubbabhāgamaggabhāvanā. Yathā pana nisitaasinā kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ hoti, asi sīghaṃ vahati, saddo na suyyati, balavavāyāmakiccaṃ na hoti, evarūpā paññāvimuttassa pubbabhāgamaggabhāvanā veditabbā.

пали русский - khantibalo Комментарии
Saddhāvimuttoti saddhāya vimutto. "освободившийся убеждённостью": освободившийся убеждённостью.
Sopi vuttanayeneva chabbidho hoti. Он тоже по уже приведённому принципу бывает шести видов.
Tenevāha – "idhekacco puggalo idaṃ dukkhanti – yathābhūtaṃ pajānāti - pe - ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. В отношении его сказано: "В отношении его сказано: "Здесь некий индивидуум распознаёт в соответствии с действительностью "это страдание"... распознаёт в соответствии с действительностью "это путь, ведущий к прекращению страдания",
Tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā - pe - no ca kho yathā diṭṭhippattassa. и также он рассмотрел и исследовал с помощью мудрости учения, провозглашённые Татхагатой... но не до той степени, как у достигшего видения."
Ayaṃ vuccati puggalo saddhāvimutto"ti (pu. pa. 208). Он зовётся индивидуумом, освободившимся убеждённостью."
Etesu hi saddhāvimuttassa pubbabhāgamaggakkhaṇe saddahantassa viya okappentassa viya adhimuccantassa viya ca kilesakkhayo hoti, diṭṭhippattassa pubbabhāgamaggakkhaṇe kilesacchedakañāṇaṃ adandhaṃ tikhiṇaṃ sūraṃ hutvā vahati. Ведь из них у освободившегося убеждённостью подобно обретшему убеждённость, обретшему уверенность, обретшему устремление в прошлый момент пути, происходит разрушение влечений, у достигшего видения знание отсечения влечений в прошлый момент пути будучи сильным, острым, смелым, исполняет свою функцию.
Tasmā yathā nāma nātitikhiṇena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ na maṭṭhaṃ hoti, asi na sīghaṃ vahati, saddo suyyati, balavataro vāyāmo kātabbo hoti, evarūpā saddhāvimuttassa pubbabhāgamaggabhāvanā.
Yathā pana nisitaasinā kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ hoti, asi sīghaṃ vahati, saddo na suyyati, balavavāyāmakiccaṃ na hoti, evarūpā paññāvimuttassa pubbabhāgamaggabhāvanā veditabbā.