Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 47 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 47 комментарий Далее >>
Закладка

490. Imehi ākārehīti imehi satthuvīmaṃsanakāraṇehi. Imehi padehīti imehi akkharasampiṇḍanapadehi. Imehi byañjanehīti imehi idha vuttehi akkharehi. Saddhā niviṭṭhāti okappanā patiṭṭhitā. Mūlajātāti sotāpattimaggavasena sañjātamūlā. Sotāpattimaggo hi saddhāya mūlaṃ nāma. Ākāravatīti kāraṇaṃ pariyesitvā gahitattā sakāraṇā. Dassanamūlikāti sotāpattimaggamūlikā. So hi dassananti vuccati. Daḷhāti thirā. Asaṃhāriyāti harituṃ na sakkā. Samaṇena vāti samitapāpasamaṇena vā. Brāhmaṇena vāti bāhitapāpabrāhmaṇena vā. Devena vāti upapattidevena vā. Mārena vāti vasavattimārena vā, sotāpannassa hi vasavattimārenāpi saddhā asaṃhāriyā hoti sūrambaṭṭhassa viya.

пали русский - khantibalo Комментарии
490.Imehi ākārehīti imehi satthuvīmaṃsanakāraṇehi.
Imehi padehīti imehi akkharasampiṇḍanapadehi.
Imehi byañjanehīti imehi idha vuttehi akkharehi.
Saddhā niviṭṭhāti okappanā patiṭṭhitā.
Mūlajātāti sotāpattimaggavasena sañjātamūlā. "Укоренено": зародившее корень путём вхождения в поток.
Sotāpattimaggo hi saddhāya mūlaṃ nāma. Ведь путь вхождения в поток зовётся корнем доверия.
Ākāravatīti kāraṇaṃ pariyesitvā gahitattā sakāraṇā.
Dassanamūlikāti sotāpattimaggamūlikā.
So hi dassananti vuccati.
Daḷhāti thirā.
Asaṃhāriyāti harituṃ na sakkā.
Samaṇena vāti samitapāpasamaṇena vā.
Brāhmaṇena vāti bāhitapāpabrāhmaṇena vā.
Devena vāti upapattidevena vā.
Mārena vāti vasavattimārena vā, sotāpannassa hi vasavattimārenāpi saddhā asaṃhāriyā hoti sūrambaṭṭhassa viya.