Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 47 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 47 комментарий Далее >>
Закладка

So kira satthu dhammadesanaṃ sutvā sotāpanno hutvā gehaṃ āgato. Atha māro dvattiṃsavaralakkhaṇappaṭimaṇḍitaṃ buddharūpaṃ māpetvā tassa gharadvāre ṭhatvā – "satthā āgato"ti sāsanaṃ pahiṇi. Sūro cintesi, "ahaṃ idāneva satthu santikā dhammaṃ sutvā āgato, kiṃ nu kho bhavissatī"ti upasaṅkamitvā satthusaññāya vanditvā aṭṭhāsi. Māro āha – "yaṃ te mayā, sūrambaṭṭha, rūpaṃ aniccaṃ - pe - viññāṇaṃ aniccanti kathitaṃ, taṃ anupadhāretvāva sahasā mayā evaṃ vuttaṃ. Tasmā tvaṃ rūpaṃ niccaṃ - pe - viññāṇaṃ niccanti gaṇhāhī"ti. Sūro cintesi – "aṭṭhānametaṃ, yaṃ buddhā anupadhāretvā apaccakkhaṃ katvā kiñci katheyyuṃ, addhā ayaṃ mayhaṃ vibādhanatthaṃ māro āgato"ti. Tato naṃ tvaṃ māroti āha. So musāvādaṃ kātuṃ nāsakkhi, āma mārosmīti paṭijāni. Kasmā āgatosīti vutte tava saddhācālanatthanti āha. Kaṇha pāpima, tvaṃ tāva ekako tiṭṭha, tādisānaṃ mārānaṃ satampi sahassampi mama saddhaṃ cāletuṃ asamatthaṃ, maggena āgatā saddhā nāma silāpathaviyaṃ patiṭṭhitasineru viya acalā hoti, kiṃ tvaṃ etthāti accharaṃ pahari. So ṭhātuṃ asakkonto tatthevantaradhāyi. Brahmunā vāti brahmakāyikādīsu aññatarabrahmunā vā. Kenaci vā lokasminti ete samaṇādayo ṭhapetvā aññenapi kenaci vā lokasmiṃ harituṃ na sakkā. Dhammasamannesanāti sabhāvasamannesanā. Dhammatāsusamanniṭṭhoti dhammatāya susamanniṭṭho, sabhāveneva suṭṭhu samannesito hotīti attho. Sesaṃ sabbattha uttānamevāti.

пали Комментарии
So kira satthu dhammadesanaṃ sutvā sotāpanno hutvā gehaṃ āgato.
Atha māro dvattiṃsavaralakkhaṇappaṭimaṇḍitaṃ buddharūpaṃ māpetvā tassa gharadvāre ṭhatvā – "satthā āgato"ti sāsanaṃ pahiṇi.
Sūro cintesi, "ahaṃ idāneva satthu santikā dhammaṃ sutvā āgato, kiṃ nu kho bhavissatī"ti upasaṅkamitvā satthusaññāya vanditvā aṭṭhāsi.
Māro āha – "yaṃ te mayā, sūrambaṭṭha, rūpaṃ aniccaṃ - pe - viññāṇaṃ aniccanti kathitaṃ, taṃ anupadhāretvāva sahasā mayā evaṃ vuttaṃ.
Tasmā tvaṃ rūpaṃ niccaṃ - pe - viññāṇaṃ niccanti gaṇhāhī"ti.
Sūro cintesi – "aṭṭhānametaṃ, yaṃ buddhā anupadhāretvā apaccakkhaṃ katvā kiñci katheyyuṃ, addhā ayaṃ mayhaṃ vibādhanatthaṃ māro āgato"ti.
Tato naṃ tvaṃ māroti āha.
So musāvādaṃ kātuṃ nāsakkhi, āma mārosmīti paṭijāni.
Kasmā āgatosīti vutte tava saddhācālanatthanti āha.
Kaṇha pāpima, tvaṃ tāva ekako tiṭṭha, tādisānaṃ mārānaṃ satampi sahassampi mama saddhaṃ cāletuṃ asamatthaṃ, maggena āgatā saddhā nāma silāpathaviyaṃ patiṭṭhitasineru viya acalā hoti, kiṃ tvaṃ etthāti accharaṃ pahari.
So ṭhātuṃ asakkonto tatthevantaradhāyi.
Brahmunā vāti brahmakāyikādīsu aññatarabrahmunā vā.
Kenaci vā lokasminti ete samaṇādayo ṭhapetvā aññenapi kenaci vā lokasmiṃ harituṃ na sakkā.
Dhammasamannesanāti sabhāvasamannesanā.
Dhammatāsusamanniṭṭhoti dhammatāya susamanniṭṭho, sabhāveneva suṭṭhu samannesito hotīti attho.
Sesaṃ sabbattha uttānamevāti.