Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 47 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 47 комментарий Далее >>
Закладка

Uttaruttariṃpaṇītapaṇītanti uttaruttariṃ ceva paṇītatarañca katvā deseti. Kaṇhasukkasappaṭibhāganti kaṇhaṃ ceva sukkañca, tañca kho sappaṭibhāgaṃ savipakkhaṃ katvā, kaṇhaṃ paṭibāhitvā sukkanti sukkaṃ paṭibāhitvā kaṇhanti evaṃ sappaṭibhāgaṃ katvā kaṇhasukkaṃ deseti. Kaṇhaṃ desentopi saussāhaṃ savipākaṃ deseti, sukkaṃ desentopi saussāhaṃ savipākaṃ deseti. Abhiññāya idhekaccaṃ dhammaṃ dhammesu niṭṭhaṃ gacchatīti tasmiṃ desite dhamme ekaccaṃ paṭivedhadhammaṃ abhiññāya tena paṭivedhadhammena desanādhamme niṭṭhaṃ gacchati. Satthari pasīdatīti evaṃ dhamme niṭṭhaṃ gantvā bhiyyosomattāya sammāsambuddho so bhagavāti satthari pasīdati. Tena pana bhagavatā yo dhammo akkhāto, sopi svākkhāto bhagavatā dhammo niyyānikattā. Yvāssa taṃ dhammaṃ paṭipanno saṅgho, sopi suppaṭipanno vaṅkādidosarahitaṃ paṭipadaṃ paṭipannattāti evaṃ dhamme saṅghepi pasīdati. Tañceti taṃ evaṃ pasannaṃ tattha tattha tiṇṇaṃ ratanānaṃ vaṇṇaṃ kathentaṃ bhikkhuṃ.

пали русский - khantibalo Комментарии
Uttaruttariṃpaṇītapaṇītanti uttaruttariṃ ceva paṇītatarañca katvā deseti.
Kaṇhasukkasappaṭibhāganti kaṇhaṃ ceva sukkañca, tañca kho sappaṭibhāgaṃ savipakkhaṃ katvā, kaṇhaṃ paṭibāhitvā sukkanti sukkaṃ paṭibāhitvā kaṇhanti evaṃ sappaṭibhāgaṃ katvā kaṇhasukkaṃ deseti.
Kaṇhaṃ desentopi saussāhaṃ savipākaṃ deseti, sukkaṃ desentopi saussāhaṃ savipākaṃ deseti.
Abhiññāya idhekaccaṃ dhammaṃ dhammesu niṭṭhaṃ gacchatīti tasmiṃ desite dhamme ekaccaṃ paṭivedhadhammaṃ abhiññāya tena paṭivedhadhammena desanādhamme niṭṭhaṃ gacchati. "Истинно познав эту Дхамму, приходит к однозначному заключению о её учениях": в этой преподанной Дхамме некто истинно постигнув переживаемое состояние, благодаря пережитому состоянию приходит к заключению о преподанном учении.
Satthari pasīdatīti evaṃ dhamme niṭṭhaṃ gantvā bhiyyosomattāya sammāsambuddho so bhagavāti satthari pasīdati. "обретает приверженность учителю": так придя к заключению о Дхамме в ещё большей степени обретает приверженность учителю: "этот Благословенный - постигший в совершенстве".
Tena pana bhagavatā yo dhammo akkhāto, sopi svākkhāto bhagavatā dhammo niyyānikattā. Но этим Благословенным какая Дхамма разъяснена, та хорошо разъяснена Благословенным, потому что ведёт к цели.
Yvāssa taṃ dhammaṃ paṭipanno saṅgho, sopi suppaṭipanno vaṅkādidosarahitaṃ paṭipadaṃ paṭipannattāti evaṃ dhamme saṅghepi pasīdati. И то его сообщество, что практикует эту Дхамму, оно занимается хорошей практикой, занимается практикой, которая лишена пороков сгорбленности и прочего. Так он обретает приверженность Дхамме и сообществу.
Tañceti taṃ evaṃ pasannaṃ tattha tattha tiṇṇaṃ ratanānaṃ vaṇṇaṃ kathentaṃ bhikkhuṃ.