| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
488. Dvīsu dhammesu tathāgato samannesitabboti idha kalyāṇamittūpanissayaṃ dasseti. Mahā hi esa kalyāṇamittūpanissayo nāma. Tassa mahantabhāvo evaṃ veditabbo – ekasmiṃ hi samaye āyasmā ānando upaḍḍhaṃ attano ānubhāvena hoti, upaḍḍhaṃ kalyāṇamittānubhāvenāti cintetvā attano dhammatāya nicchetuṃ asakkonto bhagavantaṃ upasaṅkamitvā pucchi, – "upaḍḍhamidaṃ, bhante, brahmacariyassa, yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā"ti. Bhagavā āha – "mā hevaṃ, ānanda, mā hevaṃ, ānanda, sakalamevidaṃ, ānanda, brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā, kalyāṇasampavaṅkatā. Kalyāṇamittassetaṃ, ānanda, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati. Kathañcānanda, bhikkhu kalyāṇamitto - pe - ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. Idhānanda, bhikkhu sammādiṭṭhiṃ bhāveti - pe - sammāsamādhiṃ bhāveti vivekanissitaṃ evaṃ kho, ānanda, bhikkhu kalyāṇamitto - pe - bahulīkaroti, tadamināpetaṃ, ānanda, pariyāyena veditabbaṃ. Yathā sakalamevidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Mamañhi, ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti. Jarādhammā - pe - sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccantī"ti (saṃ. ni. 5.2). |
| пали | русский - khantibalo | Комментарии |
| 488.Dvīsu dhammesu tathāgato samannesitabboti idha kalyāṇamittūpanissayaṃ dasseti. | "Следует проверить Татхагату в отношении двух видов поведения": здесь он показывает свойство хорошего друга. |
видимо в смысле, что необходимо проверить, что учитель обладает качествами хорошего друга Все комментарии (1) |
| Mahā hi esa kalyāṇamittūpanissayo nāma. | Ведь это свойство хорошего друга велико. | |
| Tassa mahantabhāvo evaṃ veditabbo – ekasmiṃ hi samaye āyasmā ānando upaḍḍhaṃ attano ānubhāvena hoti, upaḍḍhaṃ kalyāṇamittānubhāvenāti cintetvā attano dhammatāya nicchetuṃ asakkonto bhagavantaṃ upasaṅkamitvā pucchi, – "upaḍḍhamidaṃ, bhante, brahmacariyassa, yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā"ti. | И вот как следует понимать его величие: ведь однажды почтенный Ананда подумал: "половина - свои усилия, половина - усилия хорошего друга". Не сумев разобраться своими силами, он пришёл к Благословенному и спросил: "О досточтимый, это есть половина возвышенной жизни, а именно иметь хороших друзей, хороших товарищей, хороших компаньонов." | |
| Bhagavā āha – "mā hevaṃ, ānanda, mā hevaṃ, ānanda, sakalamevidaṃ, ānanda, brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā, kalyāṇasampavaṅkatā. | ||
| Kalyāṇamittassetaṃ, ānanda, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati. | ||
| Kathañcānanda, bhikkhu kalyāṇamitto - pe - ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. | ||
| Idhānanda, bhikkhu sammādiṭṭhiṃ bhāveti - pe - sammāsamādhiṃ bhāveti vivekanissitaṃ evaṃ kho, ānanda, bhikkhu kalyāṇamitto - pe - bahulīkaroti, tadamināpetaṃ, ānanda, pariyāyena veditabbaṃ. | ||
| Yathā sakalamevidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. | ||
| Mamañhi, ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti. | ||
| Jarādhammā - pe - sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccantī"ti (saṃ. ni. 5.2). | подверженные старости ... подверженные печали, плачу, [физической] боли, [умственным] мукам, отчаянию освобождаются от печали, плача, [физической] боли, [умственных] мук, отчаяния. (СН 45.2) |