Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 47 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 47 комментарий Далее >>
Закладка

488. Dvīsu dhammesu tathāgato samannesitabboti idha kalyāṇamittūpanissayaṃ dasseti. Mahā hi esa kalyāṇamittūpanissayo nāma. Tassa mahantabhāvo evaṃ veditabbo – ekasmiṃ hi samaye āyasmā ānando upaḍḍhaṃ attano ānubhāvena hoti, upaḍḍhaṃ kalyāṇamittānubhāvenāti cintetvā attano dhammatāya nicchetuṃ asakkonto bhagavantaṃ upasaṅkamitvā pucchi, – "upaḍḍhamidaṃ, bhante, brahmacariyassa, yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā"ti. Bhagavā āha – "mā hevaṃ, ānanda, mā hevaṃ, ānanda, sakalamevidaṃ, ānanda, brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā, kalyāṇasampavaṅkatā. Kalyāṇamittassetaṃ, ānanda, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati. Kathañcānanda, bhikkhu kalyāṇamitto - pe - ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. Idhānanda, bhikkhu sammādiṭṭhiṃ bhāveti - pe - sammāsamādhiṃ bhāveti vivekanissitaṃ evaṃ kho, ānanda, bhikkhu kalyāṇamitto - pe - bahulīkaroti, tadamināpetaṃ, ānanda, pariyāyena veditabbaṃ. Yathā sakalamevidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Mamañhi, ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti. Jarādhammā - pe - sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccantī"ti (saṃ. ni. 5.2).

пали русский - khantibalo Комментарии
488.Dvīsu dhammesu tathāgato samannesitabboti idha kalyāṇamittūpanissayaṃ dasseti. "Следует проверить Татхагату в отношении двух видов поведения": здесь он показывает свойство хорошего друга. видимо в смысле, что необходимо проверить, что учитель обладает качествами хорошего друга
Все комментарии (1)
Mahā hi esa kalyāṇamittūpanissayo nāma. Ведь это свойство хорошего друга велико.
Tassa mahantabhāvo evaṃ veditabbo – ekasmiṃ hi samaye āyasmā ānando upaḍḍhaṃ attano ānubhāvena hoti, upaḍḍhaṃ kalyāṇamittānubhāvenāti cintetvā attano dhammatāya nicchetuṃ asakkonto bhagavantaṃ upasaṅkamitvā pucchi, – "upaḍḍhamidaṃ, bhante, brahmacariyassa, yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā"ti. И вот как следует понимать его величие: ведь однажды почтенный Ананда подумал: "половина - свои усилия, половина - усилия хорошего друга". Не сумев разобраться своими силами, он пришёл к Благословенному и спросил: "О досточтимый, это есть половина возвышенной жизни, а именно иметь хороших друзей, хороших товарищей, хороших компаньонов."
Bhagavā āha – "mā hevaṃ, ānanda, mā hevaṃ, ānanda, sakalamevidaṃ, ānanda, brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā, kalyāṇasampavaṅkatā.
Kalyāṇamittassetaṃ, ānanda, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati.
Kathañcānanda, bhikkhu kalyāṇamitto - pe - ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
Idhānanda, bhikkhu sammādiṭṭhiṃ bhāveti - pe - sammāsamādhiṃ bhāveti vivekanissitaṃ evaṃ kho, ānanda, bhikkhu kalyāṇamitto - pe - bahulīkaroti, tadamināpetaṃ, ānanda, pariyāyena veditabbaṃ.
Yathā sakalamevidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā.
Mamañhi, ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti.
Jarādhammā - pe - sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccantī"ti (saṃ. ni. 5.2). подверженные старости ... подверженные печали, плачу, [физической] боли, [умственным] мукам, отчаянию освобождаются от печали, плача, [физической] боли, [умственных] мук, отчаяния. (СН 45.2)