Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 47 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
МН 47 комментарий Далее >>
Закладка

487. Evaṃme sutanti vīmaṃsakasuttaṃ. Tattha vīmaṃsakenāti tayo vīmaṃsakā – atthavīmaṃsako saṅkhāravīmaṃsako satthuvīmaṃsakoti. Tesu, "paṇḍitā hāvuso, manussā vīmaṃsakā"ti (saṃ. ni. 3.2) ettha atthavīmaṃsako āgato. "Yato kho, ānanda, bhikkhu dhātukusalo ca hoti, āyatanakusalo ca hoti, paṭiccasamuppādakusalo ca hoti, ṭhānāṭṭhānakusalo ca hoti, ettāvatā kho, ānanda, paṇḍito bhikkhu vīmaṃsakoti alaṃ vacanāyā"ti (ma. ni. 3.124) ettha saṅkhāravīmaṃsako āgato. Imasmiṃ pana sutte satthuvīmaṃsako adhippeto. Cetopariyāyanti cittavāraṃ cittaparicchedaṃ. Samannesanāti esanā pariyesanā upaparikkhā. Iti viññāṇāyāti evaṃ vijānanatthāya.

пали русский - khantibalo Комментарии
487.Evaṃme sutanti vīmaṃsakasuttaṃ.
Tattha vīmaṃsakenāti tayo vīmaṃsakā – atthavīmaṃsako saṅkhāravīmaṃsako satthuvīmaṃsakoti. Здесь "склонному к исследованию" - есть три вида исследователей: исследователь смысла, исследователь конструированного, исследователь учителя.
Tesu, "paṇḍitā hāvuso, manussā vīmaṃsakā"ti (saṃ. ni. 3.2) ettha atthavīmaṃsako āgato.
"Yato kho, ānanda, bhikkhu dhātukusalo ca hoti, āyatanakusalo ca hoti, paṭiccasamuppādakusalo ca hoti, ṭhānāṭṭhānakusalo ca hoti, ettāvatā kho, ānanda, paṇḍito bhikkhu vīmaṃsakoti alaṃ vacanāyā"ti (ma. ni. 3.124) ettha saṅkhāravīmaṃsako āgato.
Imasmiṃ pana sutte satthuvīmaṃsako adhippeto. Однако в этом наставлении подразумевается исследователь учителя.
Cetopariyāyanti cittavāraṃ cittaparicchedaṃ.
Samannesanāti esanā pariyesanā upaparikkhā.
Iti viññāṇāyāti evaṃ vijānanatthāya.